Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागान्तक

नागान्तक /nāgāntaka/ (/nāga + antaka/) m. Истребитель змей — эпитет Гаруды; см. गरुड

существительное, м.р.

sg.du.pl.
Nom.nāgāntakaḥnāgāntakaunāgāntakāḥ
Gen.nāgāntakasyanāgāntakayoḥnāgāntakānām
Dat.nāgāntakāyanāgāntakābhyāmnāgāntakebhyaḥ
Instr.nāgāntakenanāgāntakābhyāmnāgāntakaiḥ
Acc.nāgāntakamnāgāntakaunāgāntakān
Abl.nāgāntakātnāgāntakābhyāmnāgāntakebhyaḥ
Loc.nāgāntakenāgāntakayoḥnāgāntakeṣu
Voc.nāgāntakanāgāntakaunāgāntakāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नागान्तक [ nāgāntaka ] [ nāgāntaka ] m. " serpent-destroyer " , N. of Garuḍa Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,