Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भावकर्तृक

भावकर्तृक /bhāva-kartṛka/ грам. безличный (о глаголе)

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāvakartṛkaḥbhāvakartṛkaubhāvakartṛkāḥ
Gen.bhāvakartṛkasyabhāvakartṛkayoḥbhāvakartṛkāṇām
Dat.bhāvakartṛkāyabhāvakartṛkābhyāmbhāvakartṛkebhyaḥ
Instr.bhāvakartṛkeṇabhāvakartṛkābhyāmbhāvakartṛkaiḥ
Acc.bhāvakartṛkambhāvakartṛkaubhāvakartṛkān
Abl.bhāvakartṛkātbhāvakartṛkābhyāmbhāvakartṛkebhyaḥ
Loc.bhāvakartṛkebhāvakartṛkayoḥbhāvakartṛkeṣu
Voc.bhāvakartṛkabhāvakartṛkaubhāvakartṛkāḥ


f.sg.du.pl.
Nom.bhāvakartṛkābhāvakartṛkebhāvakartṛkāḥ
Gen.bhāvakartṛkāyāḥbhāvakartṛkayoḥbhāvakartṛkāṇām
Dat.bhāvakartṛkāyaibhāvakartṛkābhyāmbhāvakartṛkābhyaḥ
Instr.bhāvakartṛkayābhāvakartṛkābhyāmbhāvakartṛkābhiḥ
Acc.bhāvakartṛkāmbhāvakartṛkebhāvakartṛkāḥ
Abl.bhāvakartṛkāyāḥbhāvakartṛkābhyāmbhāvakartṛkābhyaḥ
Loc.bhāvakartṛkāyāmbhāvakartṛkayoḥbhāvakartṛkāsu
Voc.bhāvakartṛkebhāvakartṛkebhāvakartṛkāḥ


n.sg.du.pl.
Nom.bhāvakartṛkambhāvakartṛkebhāvakartṛkāṇi
Gen.bhāvakartṛkasyabhāvakartṛkayoḥbhāvakartṛkāṇām
Dat.bhāvakartṛkāyabhāvakartṛkābhyāmbhāvakartṛkebhyaḥ
Instr.bhāvakartṛkeṇabhāvakartṛkābhyāmbhāvakartṛkaiḥ
Acc.bhāvakartṛkambhāvakartṛkebhāvakartṛkāṇi
Abl.bhāvakartṛkātbhāvakartṛkābhyāmbhāvakartṛkebhyaḥ
Loc.bhāvakartṛkebhāvakartṛkayoḥbhāvakartṛkeṣu
Voc.bhāvakartṛkabhāvakartṛkebhāvakartṛkāṇi





Monier-Williams Sanskrit-English Dictionary

---

  भावकर्तृक [ bhāvakartṛka ] [ bhāvá-kartṛka ] m. f. n. (a verb) having for its agent the state implied by it , an impersonal verb Lit. Kāś. on Lit. Pāṇ. 2-3 , 54.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,