Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राग्दक्षिणा

प्राग्दक्षिणा /prāgdakṣiṇā/ f. юго-восток

sg.du.pl.
Nom.prāgdakṣiṇāprāgdakṣiṇeprāgdakṣiṇāḥ
Gen.prāgdakṣiṇāyāḥprāgdakṣiṇayoḥprāgdakṣiṇānām
Dat.prāgdakṣiṇāyaiprāgdakṣiṇābhyāmprāgdakṣiṇābhyaḥ
Instr.prāgdakṣiṇayāprāgdakṣiṇābhyāmprāgdakṣiṇābhiḥ
Acc.prāgdakṣiṇāmprāgdakṣiṇeprāgdakṣiṇāḥ
Abl.prāgdakṣiṇāyāḥprāgdakṣiṇābhyāmprāgdakṣiṇābhyaḥ
Loc.prāgdakṣiṇāyāmprāgdakṣiṇayoḥprāgdakṣiṇāsu
Voc.prāgdakṣiṇeprāgdakṣiṇeprāgdakṣiṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  प्राग्दक्षिण [ prāgdakṣiṇa ] [ prāg-dakṣiṇa ] m. f. n. south-eastern Lit. Kauś. Lit. MārkP.

   [ prāgdakṣiṇā ] f. the south-east

   [ prāgdakṣiṇa ] ind. to the south-east Lit. KātyŚr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,