Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आतत

आतत /ātata/ (pp. от आतन् )
1) распространённый
2) растянутый
3) натянутый
4) направленный на (Loc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.ātataḥātatauātatāḥ
Gen.ātatasyaātatayoḥātatānām
Dat.ātatāyaātatābhyāmātatebhyaḥ
Instr.ātatenaātatābhyāmātataiḥ
Acc.ātatamātatauātatān
Abl.ātatātātatābhyāmātatebhyaḥ
Loc.ātateātatayoḥātateṣu
Voc.ātataātatauātatāḥ


f.sg.du.pl.
Nom.ātatāātateātatāḥ
Gen.ātatāyāḥātatayoḥātatānām
Dat.ātatāyaiātatābhyāmātatābhyaḥ
Instr.ātatayāātatābhyāmātatābhiḥ
Acc.ātatāmātateātatāḥ
Abl.ātatāyāḥātatābhyāmātatābhyaḥ
Loc.ātatāyāmātatayoḥātatāsu
Voc.ātateātateātatāḥ


n.sg.du.pl.
Nom.ātatamātateātatāni
Gen.ātatasyaātatayoḥātatānām
Dat.ātatāyaātatābhyāmātatebhyaḥ
Instr.ātatenaātatābhyāmātataiḥ
Acc.ātatamātateātatāni
Abl.ātatātātatābhyāmātatebhyaḥ
Loc.ātateātatayoḥātateṣu
Voc.ātataātateātatāni





Monier-Williams Sanskrit-English Dictionary

 आतत [ ātata ] [ ā́-tata ] m. f. n. spread , extended , stretched or drawn (as a bow or bow string) Lit. RV.

  long (as a way) Lit. ChUp.

  fixed on , clinging to (loc.) Lit. RV. i , 22 , 20 ; 105 , 9 Lit. PraśnaUp. ( cf. [ án-āt ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,