Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नृपासन

नृपासन /nṛpāsana/ (/nṛpa + āsana/) n. трон

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nṛpāsanamnṛpāsanenṛpāsanāni
Gen.nṛpāsanasyanṛpāsanayoḥnṛpāsanānām
Dat.nṛpāsanāyanṛpāsanābhyāmnṛpāsanebhyaḥ
Instr.nṛpāsanenanṛpāsanābhyāmnṛpāsanaiḥ
Acc.nṛpāsanamnṛpāsanenṛpāsanāni
Abl.nṛpāsanātnṛpāsanābhyāmnṛpāsanebhyaḥ
Loc.nṛpāsanenṛpāsanayoḥnṛpāsaneṣu
Voc.nṛpāsananṛpāsanenṛpāsanāni



Monier-Williams Sanskrit-English Dictionary

---

  नृपासन [ nṛpāsana ] [ nṛpāsana ] n. royal seat , a throne Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,