Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पार्य

पार्य /pārya/
1.
1) находящийся на дальнем берегу
2) последний
3) решающий
2. n.
1) конец
2) заключение, вывод

Adj., m./n./f.

m.sg.du.pl.
Nom.pāryaḥpāryaupāryāḥ
Gen.pāryasyapāryayoḥpāryāṇām
Dat.pāryāyapāryābhyāmpāryebhyaḥ
Instr.pāryeṇapāryābhyāmpāryaiḥ
Acc.pāryampāryaupāryān
Abl.pāryātpāryābhyāmpāryebhyaḥ
Loc.pāryepāryayoḥpāryeṣu
Voc.pāryapāryaupāryāḥ


f.sg.du.pl.
Nom.pāryāpāryepāryāḥ
Gen.pāryāyāḥpāryayoḥpāryāṇām
Dat.pāryāyaipāryābhyāmpāryābhyaḥ
Instr.pāryayāpāryābhyāmpāryābhiḥ
Acc.pāryāmpāryepāryāḥ
Abl.pāryāyāḥpāryābhyāmpāryābhyaḥ
Loc.pāryāyāmpāryayoḥpāryāsu
Voc.pāryepāryepāryāḥ


n.sg.du.pl.
Nom.pāryampāryepāryāṇi
Gen.pāryasyapāryayoḥpāryāṇām
Dat.pāryāyapāryābhyāmpāryebhyaḥ
Instr.pāryeṇapāryābhyāmpāryaiḥ
Acc.pāryampāryepāryāṇi
Abl.pāryātpāryābhyāmpāryebhyaḥ
Loc.pāryepāryayoḥpāryeṣu
Voc.pāryapāryepāryāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pāryampāryepāryāṇi
Gen.pāryasyapāryayoḥpāryāṇām
Dat.pāryāyapāryābhyāmpāryebhyaḥ
Instr.pāryeṇapāryābhyāmpāryaiḥ
Acc.pāryampāryepāryāṇi
Abl.pāryātpāryābhyāmpāryebhyaḥ
Loc.pāryepāryayoḥpāryeṣu
Voc.pāryapāryepāryāṇi



Monier-Williams Sanskrit-English Dictionary
---

 पार्य [ pārya ] [ pārya ] m. f. n. being on the opposite side or bank Lit. TS.

  upper Lit. VS.

  last , final , decisive Lit. R.

  helping through , effective , successful Lit. ib.

  [ pārya ] n. end , issue , decision Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,