Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शणतान्तव

शणतान्तव /śaṇa-tāntava/ f. сделанный из пеньковой пряжи

Adj., m./n./f.

m.sg.du.pl.
Nom.śaṇatāntavaḥśaṇatāntavauśaṇatāntavāḥ
Gen.śaṇatāntavasyaśaṇatāntavayoḥśaṇatāntavānām
Dat.śaṇatāntavāyaśaṇatāntavābhyāmśaṇatāntavebhyaḥ
Instr.śaṇatāntavenaśaṇatāntavābhyāmśaṇatāntavaiḥ
Acc.śaṇatāntavamśaṇatāntavauśaṇatāntavān
Abl.śaṇatāntavātśaṇatāntavābhyāmśaṇatāntavebhyaḥ
Loc.śaṇatāntaveśaṇatāntavayoḥśaṇatāntaveṣu
Voc.śaṇatāntavaśaṇatāntavauśaṇatāntavāḥ


f.sg.du.pl.
Nom.śaṇatāntavīśaṇatāntavyauśaṇatāntavyaḥ
Gen.śaṇatāntavyāḥśaṇatāntavyoḥśaṇatāntavīnām
Dat.śaṇatāntavyaiśaṇatāntavībhyāmśaṇatāntavībhyaḥ
Instr.śaṇatāntavyāśaṇatāntavībhyāmśaṇatāntavībhiḥ
Acc.śaṇatāntavīmśaṇatāntavyauśaṇatāntavīḥ
Abl.śaṇatāntavyāḥśaṇatāntavībhyāmśaṇatāntavībhyaḥ
Loc.śaṇatāntavyāmśaṇatāntavyoḥśaṇatāntavīṣu
Voc.śaṇatāntaviśaṇatāntavyauśaṇatāntavyaḥ


n.sg.du.pl.
Nom.śaṇatāntavamśaṇatāntaveśaṇatāntavāni
Gen.śaṇatāntavasyaśaṇatāntavayoḥśaṇatāntavānām
Dat.śaṇatāntavāyaśaṇatāntavābhyāmśaṇatāntavebhyaḥ
Instr.śaṇatāntavenaśaṇatāntavābhyāmśaṇatāntavaiḥ
Acc.śaṇatāntavamśaṇatāntaveśaṇatāntavāni
Abl.śaṇatāntavātśaṇatāntavābhyāmśaṇatāntavebhyaḥ
Loc.śaṇatāntaveśaṇatāntavayoḥśaṇatāntaveṣu
Voc.śaṇatāntavaśaṇatāntaveśaṇatāntavāni





Monier-Williams Sanskrit-English Dictionary

---

  शणतान्तव [ śaṇatāntava ] [ śaṇá-tāntava ] m. f. n. made of hempen string Lit. Mn. ii , 42.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,