Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भवन्त्

भवन्त् I /bhavant/ существующий; настоящий

Adj., m./n./f.

m.sg.du.pl.
Nom.bhavanbhavantaubhavantaḥ
Gen.bhavataḥbhavatoḥbhavatām
Dat.bhavatebhavadbhyāmbhavadbhyaḥ
Instr.bhavatābhavadbhyāmbhavadbhiḥ
Acc.bhavantambhavantaubhavataḥ
Abl.bhavataḥbhavadbhyāmbhavadbhyaḥ
Loc.bhavatibhavatoḥbhavatsu
Voc.bhavanbhavantaubhavantaḥ


f.sg.du.pl.
Nom.bhavantībhavantyaubhavantyaḥ
Gen.bhavantyāḥbhavantyoḥbhavantīnām
Dat.bhavantyaibhavantībhyāmbhavantībhyaḥ
Instr.bhavantyābhavantībhyāmbhavantībhiḥ
Acc.bhavantīmbhavantyaubhavantīḥ
Abl.bhavantyāḥbhavantībhyāmbhavantībhyaḥ
Loc.bhavantyāmbhavantyoḥbhavantīṣu
Voc.bhavantibhavantyaubhavantyaḥ


n.sg.du.pl.
Nom.bhavatbhavantī, bhavatībhavanti
Gen.bhavataḥbhavatoḥbhavatām
Dat.bhavatebhavadbhyāmbhavadbhyaḥ
Instr.bhavatābhavadbhyāmbhavadbhiḥ
Acc.bhavatbhavantī, bhavatībhavanti
Abl.bhavataḥbhavadbhyāmbhavadbhyaḥ
Loc.bhavatibhavatoḥbhavatsu
Voc.bhavatbhavantī, bhavatībhavanti





Monier-Williams Sanskrit-English Dictionary

 भवत् [ bhavat ] [ bhávat m. f. n. being , present Lit. RV.

  [ bhavat ] mf. , (nom. [ bhávān ] , [ °vatī ] ; voc. [ bhavan ] or [ bhos ] q.v. ; f. [ °vati ] ; cf. Lit. Mn. ii , 49) your honour , your worship , your lordship or ladyship , you (lit. " the gentleman or lady present " ; cf. [ atra- ] and[ tatra-bh ] ; used respectfully for the 2nd pers. pron. , but properly with the 3rd and only exceptionally with the 2nd pers. of the verb e.g. [ bhavān dadātu ] , " let your highness give " sometimes in pl. to express greater courtesy e.g. [ bhavantaḥ pramāṇam ] , " your honour is an authority " ) Lit. ŚBr.

  [ bhavantī f. the present tense Lit. Pat.

  [ bhavatī f. a partic. kind of poisoned arrow Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,