Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°श्रुत्

°श्रुत् /-śrut/ слушающий, внимающий

Adj., m./n./f.

m.sg.du.pl.
Nom.śrutśrutauśrutaḥ
Gen.śrutaḥśrutoḥśrutām
Dat.śruteśrudbhyāmśrudbhyaḥ
Instr.śrutāśrudbhyāmśrudbhiḥ
Acc.śrutamśrutauśrutaḥ
Abl.śrutaḥśrudbhyāmśrudbhyaḥ
Loc.śrutiśrutoḥśrutsu
Voc.śrutśrutauśrutaḥ


f.sg.du.pl.
Nom.śrutāśruteśrutāḥ
Gen.śrutāyāḥśrutayoḥśrutānām
Dat.śrutāyaiśrutābhyāmśrutābhyaḥ
Instr.śrutayāśrutābhyāmśrutābhiḥ
Acc.śrutāmśruteśrutāḥ
Abl.śrutāyāḥśrutābhyāmśrutābhyaḥ
Loc.śrutāyāmśrutayoḥśrutāsu
Voc.śruteśruteśrutāḥ


n.sg.du.pl.
Nom.śrutśrutīśrunti
Gen.śrutaḥśrutoḥśrutām
Dat.śruteśrudbhyāmśrudbhyaḥ
Instr.śrutāśrudbhyāmśrudbhiḥ
Acc.śrutśrutīśrunti
Abl.śrutaḥśrudbhyāmśrudbhyaḥ
Loc.śrutiśrutoḥśrutsu
Voc.śrutśrutīśrunti





Monier-Williams Sanskrit-English Dictionary
---

 श्रुत् [ śrut ] [ śrút ]1 m. f. n. hearing , listening (only in next and ifc. ; cf. [ karṇa- ] , [ dīrgha-śrut ] )

  that which is heard , sound , noise Lit. Harav.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,