Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नीतिमन्त्

नीतिमन्त् /nītimant/
1) умеющий себя вести; обладающий жизненной мудростью
2) опытный в политике; имеющий государственный ум

Adj., m./n./f.

m.sg.du.pl.
Nom.nītimānnītimantaunītimantaḥ
Gen.nītimataḥnītimatoḥnītimatām
Dat.nītimatenītimadbhyāmnītimadbhyaḥ
Instr.nītimatānītimadbhyāmnītimadbhiḥ
Acc.nītimantamnītimantaunītimataḥ
Abl.nītimataḥnītimadbhyāmnītimadbhyaḥ
Loc.nītimatinītimatoḥnītimatsu
Voc.nītimannītimantaunītimantaḥ


f.sg.du.pl.
Nom.nītimatānītimatenītimatāḥ
Gen.nītimatāyāḥnītimatayoḥnītimatānām
Dat.nītimatāyainītimatābhyāmnītimatābhyaḥ
Instr.nītimatayānītimatābhyāmnītimatābhiḥ
Acc.nītimatāmnītimatenītimatāḥ
Abl.nītimatāyāḥnītimatābhyāmnītimatābhyaḥ
Loc.nītimatāyāmnītimatayoḥnītimatāsu
Voc.nītimatenītimatenītimatāḥ


n.sg.du.pl.
Nom.nītimatnītimantī, nītimatīnītimanti
Gen.nītimataḥnītimatoḥnītimatām
Dat.nītimatenītimadbhyāmnītimadbhyaḥ
Instr.nītimatānītimadbhyāmnītimadbhiḥ
Acc.nītimatnītimantī, nītimatīnītimanti
Abl.nītimataḥnītimadbhyāmnītimadbhyaḥ
Loc.nītimatinītimatoḥnītimatsu
Voc.nītimatnītimantī, nītimatīnītimanti





Monier-Williams Sanskrit-English Dictionary

  नीतिमत् [ nītimat ] [ nīti-mat ] m. f. n. of moral or prudent behaviour , eminent for political wisdom compar. [ -mat-tara ] ) Lit. MBh. Lit. Hariv. Lit. R.

   describing political wisdom Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,