Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौरुषेयत्व

पौरुषेयत्व /pauruṣeyatva/ n. происхождение или природа человека

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pauruṣeyatvampauruṣeyatvepauruṣeyatvāni
Gen.pauruṣeyatvasyapauruṣeyatvayoḥpauruṣeyatvānām
Dat.pauruṣeyatvāyapauruṣeyatvābhyāmpauruṣeyatvebhyaḥ
Instr.pauruṣeyatvenapauruṣeyatvābhyāmpauruṣeyatvaiḥ
Acc.pauruṣeyatvampauruṣeyatvepauruṣeyatvāni
Abl.pauruṣeyatvātpauruṣeyatvābhyāmpauruṣeyatvebhyaḥ
Loc.pauruṣeyatvepauruṣeyatvayoḥpauruṣeyatveṣu
Voc.pauruṣeyatvapauruṣeyatvepauruṣeyatvāni



Monier-Williams Sanskrit-English Dictionary

---

  पौरुषेयत्व [ pauruṣeyatva ] [ paúruṣeya-tva ] n. human nature or origin Lit. Jaim. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,