Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वातूल

वातूल /vātūla/
1) одержимый
2) сумасшедший, безумный

Adj., m./n./f.

m.sg.du.pl.
Nom.vātūlaḥvātūlauvātūlāḥ
Gen.vātūlasyavātūlayoḥvātūlānām
Dat.vātūlāyavātūlābhyāmvātūlebhyaḥ
Instr.vātūlenavātūlābhyāmvātūlaiḥ
Acc.vātūlamvātūlauvātūlān
Abl.vātūlātvātūlābhyāmvātūlebhyaḥ
Loc.vātūlevātūlayoḥvātūleṣu
Voc.vātūlavātūlauvātūlāḥ


f.sg.du.pl.
Nom.vātūlāvātūlevātūlāḥ
Gen.vātūlāyāḥvātūlayoḥvātūlānām
Dat.vātūlāyaivātūlābhyāmvātūlābhyaḥ
Instr.vātūlayāvātūlābhyāmvātūlābhiḥ
Acc.vātūlāmvātūlevātūlāḥ
Abl.vātūlāyāḥvātūlābhyāmvātūlābhyaḥ
Loc.vātūlāyāmvātūlayoḥvātūlāsu
Voc.vātūlevātūlevātūlāḥ


n.sg.du.pl.
Nom.vātūlamvātūlevātūlāni
Gen.vātūlasyavātūlayoḥvātūlānām
Dat.vātūlāyavātūlābhyāmvātūlebhyaḥ
Instr.vātūlenavātūlābhyāmvātūlaiḥ
Acc.vātūlamvātūlevātūlāni
Abl.vātūlātvātūlābhyāmvātūlebhyaḥ
Loc.vātūlevātūlayoḥvātūleṣu
Voc.vātūlavātūlevātūlāni





Monier-Williams Sanskrit-English Dictionary
---

 वातूल [ vātūla ] [ vātūla ] m. f. n. inflated with wind or affected with wind-disease , gouty , rheumatic Lit. L.

  mad , insane Lit. Rājat.

  (ifc.) entirely devoted to or bent upon Lit. HPariś.

  [ vātūla ] m. a whirlwind , gale , hurricane Lit. L.

  N. of a Mantra (?) Lit. Pat.

  n. N. of a Tantra ( cf. [ vātula ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,