Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैकृत

वैकृत /vaikṛta/
1.
1) вторичный
2) испорченный
2. n.
1) преобразование
2) вражда; неприязнь

Adj., m./n./f.

m.sg.du.pl.
Nom.vaikṛtaḥvaikṛtauvaikṛtāḥ
Gen.vaikṛtasyavaikṛtayoḥvaikṛtānām
Dat.vaikṛtāyavaikṛtābhyāmvaikṛtebhyaḥ
Instr.vaikṛtenavaikṛtābhyāmvaikṛtaiḥ
Acc.vaikṛtamvaikṛtauvaikṛtān
Abl.vaikṛtātvaikṛtābhyāmvaikṛtebhyaḥ
Loc.vaikṛtevaikṛtayoḥvaikṛteṣu
Voc.vaikṛtavaikṛtauvaikṛtāḥ


f.sg.du.pl.
Nom.vaikṛtīvaikṛtyauvaikṛtyaḥ
Gen.vaikṛtyāḥvaikṛtyoḥvaikṛtīnām
Dat.vaikṛtyaivaikṛtībhyāmvaikṛtībhyaḥ
Instr.vaikṛtyāvaikṛtībhyāmvaikṛtībhiḥ
Acc.vaikṛtīmvaikṛtyauvaikṛtīḥ
Abl.vaikṛtyāḥvaikṛtībhyāmvaikṛtībhyaḥ
Loc.vaikṛtyāmvaikṛtyoḥvaikṛtīṣu
Voc.vaikṛtivaikṛtyauvaikṛtyaḥ


n.sg.du.pl.
Nom.vaikṛtamvaikṛtevaikṛtāni
Gen.vaikṛtasyavaikṛtayoḥvaikṛtānām
Dat.vaikṛtāyavaikṛtābhyāmvaikṛtebhyaḥ
Instr.vaikṛtenavaikṛtābhyāmvaikṛtaiḥ
Acc.vaikṛtamvaikṛtevaikṛtāni
Abl.vaikṛtātvaikṛtābhyāmvaikṛtebhyaḥ
Loc.vaikṛtevaikṛtayoḥvaikṛteṣu
Voc.vaikṛtavaikṛtevaikṛtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaikṛtamvaikṛtevaikṛtāni
Gen.vaikṛtasyavaikṛtayoḥvaikṛtānām
Dat.vaikṛtāyavaikṛtābhyāmvaikṛtebhyaḥ
Instr.vaikṛtenavaikṛtābhyāmvaikṛtaiḥ
Acc.vaikṛtamvaikṛtevaikṛtāni
Abl.vaikṛtātvaikṛtābhyāmvaikṛtebhyaḥ
Loc.vaikṛtevaikṛtayoḥvaikṛteṣu
Voc.vaikṛtavaikṛtevaikṛtāni



Monier-Williams Sanskrit-English Dictionary
---

वैकृत [ vaikṛta ] [ vaikṛta ] m. f. n. ( fr. [ vi-kṛti ] ) modified , derivative , secondary ( [ -tva ] n. Lit. Lāṭy.) Lit. RPrāt. Lit. TPrāt. Sch.

undergoing change , subject to modification Lit. Sāṃkhyak. Lit. KapS.

disfigured , deformed Lit. MBh.

not natural , perpetuated by adoption (as a family) Lit. Cat.

[ vaikṛta ] m. N. of the Ahaṃ-kāra or I-making faculty Lit. MBh.

of a demon causing a partic. disease Lit. Hariv.

n. (ifc. f ( [ ā ] ) .) change , modification , alteration , disfigurement , abnormal condition , changed state Lit. MBh. Lit. R. Lit. Suśr.

n. an unnatural phenomenon , portent Lit. Ragh. Lit. VarBṛS. Lit. Rājat.

mental change , agitation Lit. MBh. Lit. R.

aversion , hatred , enmity , hostility Lit. MBh. Lit. Hariv. Lit. Kathās. Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,