Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दासभाव

दासभाव /dāsa-bhāva/ m. рабское существование; рабство, неволя

существительное, м.р.

sg.du.pl.
Nom.dāsabhāvaḥdāsabhāvaudāsabhāvāḥ
Gen.dāsabhāvasyadāsabhāvayoḥdāsabhāvānām
Dat.dāsabhāvāyadāsabhāvābhyāmdāsabhāvebhyaḥ
Instr.dāsabhāvenadāsabhāvābhyāmdāsabhāvaiḥ
Acc.dāsabhāvamdāsabhāvaudāsabhāvān
Abl.dāsabhāvātdāsabhāvābhyāmdāsabhāvebhyaḥ
Loc.dāsabhāvedāsabhāvayoḥdāsabhāveṣu
Voc.dāsabhāvadāsabhāvaudāsabhāvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दासभाव [ dāsabhāva ] [ dāsá-bhāva ] m. condition of a slave , servitude Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,