Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्व

आश्व /āśva/ лошадиный

Adj., m./n./f.

m.sg.du.pl.
Nom.āśvaḥāśvauāśvāḥ
Gen.āśvasyaāśvayoḥāśvānām
Dat.āśvāyaāśvābhyāmāśvebhyaḥ
Instr.āśvenaāśvābhyāmāśvaiḥ
Acc.āśvamāśvauāśvān
Abl.āśvātāśvābhyāmāśvebhyaḥ
Loc.āśveāśvayoḥāśveṣu
Voc.āśvaāśvauāśvāḥ


f.sg.du.pl.
Nom.āśvīāśvyauāśvyaḥ
Gen.āśvyāḥāśvyoḥāśvīnām
Dat.āśvyaiāśvībhyāmāśvībhyaḥ
Instr.āśvyāāśvībhyāmāśvībhiḥ
Acc.āśvīmāśvyauāśvīḥ
Abl.āśvyāḥāśvībhyāmāśvībhyaḥ
Loc.āśvyāmāśvyoḥāśvīṣu
Voc.āśviāśvyauāśvyaḥ


n.sg.du.pl.
Nom.āśvamāśveāśvāni
Gen.āśvasyaāśvayoḥāśvānām
Dat.āśvāyaāśvābhyāmāśvebhyaḥ
Instr.āśvenaāśvābhyāmāśvaiḥ
Acc.āśvamāśveāśvāni
Abl.āśvātāśvābhyāmāśvebhyaḥ
Loc.āśveāśvayoḥāśveṣu
Voc.āśvaāśveāśvāni





Monier-Williams Sanskrit-English Dictionary

आश्व [ āśva ] [ āśva m. f. n. ( fr. [ aśva ] ) , belonging to a horse , equestrian Lit. Nir. Lit. Suśr.

drawn by horses (as a chariot) Comm. on Lit. Pāṇ.

[ āśva n. a number of horses Lit. Pāṇ.

the state or action of a horse Comm. on Lit. Pāṇ.

N. of several Sāmans.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,