Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मिष्टान्न

मिष्टान्न /miṣṭānna/ (/miṣṭa + anna/) n. вкусная еда

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.miṣṭānnammiṣṭānnemiṣṭānnāni
Gen.miṣṭānnasyamiṣṭānnayoḥmiṣṭānnānām
Dat.miṣṭānnāyamiṣṭānnābhyāmmiṣṭānnebhyaḥ
Instr.miṣṭānnenamiṣṭānnābhyāmmiṣṭānnaiḥ
Acc.miṣṭānnammiṣṭānnemiṣṭānnāni
Abl.miṣṭānnātmiṣṭānnābhyāmmiṣṭānnebhyaḥ
Loc.miṣṭānnemiṣṭānnayoḥmiṣṭānneṣu
Voc.miṣṭānnamiṣṭānnemiṣṭānnāni



Monier-Williams Sanskrit-English Dictionary

---

  मिष्टान्न [ miṣṭānna ] [ miṣṭānna ] n. sweet or savoury food Lit. MBh. Lit. Kāv.

   a mixture of sugar and acids eaten with rice or bread Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,