Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पपि

पपि /papi/ пьющий что-л. (Acc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.papiḥpapīpapayaḥ
Gen.papeḥpapyoḥpapīnām
Dat.papayepapibhyāmpapibhyaḥ
Instr.papināpapibhyāmpapibhiḥ
Acc.papimpapīpapīn
Abl.papeḥpapibhyāmpapibhyaḥ
Loc.papaupapyoḥpapiṣu
Voc.papepapīpapayaḥ


f.sg.du.pl.
Nom.papi_āpapi_epapi_āḥ
Gen.papi_āyāḥpapi_ayoḥpapi_ānām
Dat.papi_āyaipapi_ābhyāmpapi_ābhyaḥ
Instr.papi_ayāpapi_ābhyāmpapi_ābhiḥ
Acc.papi_āmpapi_epapi_āḥ
Abl.papi_āyāḥpapi_ābhyāmpapi_ābhyaḥ
Loc.papi_āyāmpapi_ayoḥpapi_āsu
Voc.papi_epapi_epapi_āḥ


n.sg.du.pl.
Nom.papipapinīpapīni
Gen.papinaḥpapinoḥpapīnām
Dat.papinepapibhyāmpapibhyaḥ
Instr.papināpapibhyāmpapibhiḥ
Acc.papipapinīpapīni
Abl.papinaḥpapibhyāmpapibhyaḥ
Loc.papinipapinoḥpapiṣu
Voc.papipapinīpapīni





Monier-Williams Sanskrit-English Dictionary
---

पपि [ papi ] [ papí ] m. f. n. (√ 1. [ ] ) drinking ( with acc.) Lit. RV. vi , 23 , 4 ( cf. Lit. Pāṇ. 2-3 , 69 Lit. Kāś.)

[ papi ] m. the moon Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,