Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पञ्चास्य

पञ्चास्य /pañcāsya/ (/pañca + āsya/)
1. пятиликий
2. m.
1) лев
2) nom. pr. см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.pañcāsyaḥpañcāsyaupañcāsyāḥ
Gen.pañcāsyasyapañcāsyayoḥpañcāsyānām
Dat.pañcāsyāyapañcāsyābhyāmpañcāsyebhyaḥ
Instr.pañcāsyenapañcāsyābhyāmpañcāsyaiḥ
Acc.pañcāsyampañcāsyaupañcāsyān
Abl.pañcāsyātpañcāsyābhyāmpañcāsyebhyaḥ
Loc.pañcāsyepañcāsyayoḥpañcāsyeṣu
Voc.pañcāsyapañcāsyaupañcāsyāḥ


f.sg.du.pl.
Nom.pañcāsyāpañcāsyepañcāsyāḥ
Gen.pañcāsyāyāḥpañcāsyayoḥpañcāsyānām
Dat.pañcāsyāyaipañcāsyābhyāmpañcāsyābhyaḥ
Instr.pañcāsyayāpañcāsyābhyāmpañcāsyābhiḥ
Acc.pañcāsyāmpañcāsyepañcāsyāḥ
Abl.pañcāsyāyāḥpañcāsyābhyāmpañcāsyābhyaḥ
Loc.pañcāsyāyāmpañcāsyayoḥpañcāsyāsu
Voc.pañcāsyepañcāsyepañcāsyāḥ


n.sg.du.pl.
Nom.pañcāsyampañcāsyepañcāsyāni
Gen.pañcāsyasyapañcāsyayoḥpañcāsyānām
Dat.pañcāsyāyapañcāsyābhyāmpañcāsyebhyaḥ
Instr.pañcāsyenapañcāsyābhyāmpañcāsyaiḥ
Acc.pañcāsyampañcāsyepañcāsyāni
Abl.pañcāsyātpañcāsyābhyāmpañcāsyebhyaḥ
Loc.pañcāsyepañcāsyayoḥpañcāsyeṣu
Voc.pañcāsyapañcāsyepañcāsyāni




существительное, м.р.

sg.du.pl.
Nom.pañcāsyaḥpañcāsyaupañcāsyāḥ
Gen.pañcāsyasyapañcāsyayoḥpañcāsyānām
Dat.pañcāsyāyapañcāsyābhyāmpañcāsyebhyaḥ
Instr.pañcāsyenapañcāsyābhyāmpañcāsyaiḥ
Acc.pañcāsyampañcāsyaupañcāsyān
Abl.pañcāsyātpañcāsyābhyāmpañcāsyebhyaḥ
Loc.pañcāsyepañcāsyayoḥpañcāsyeṣu
Voc.pañcāsyapañcāsyaupañcāsyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पञ्चास्य [ pañcāsya ] [ pañcāsya ] m. f. n. 5-faced , 5-headed Lit. MBh. Lit. Hariv. ; 5-pointed (as an arrow) Lit. MBh.

   [ pañcāsya ] m. a lion Lit. Kāv.

   N. of a partic. strong medicine Lit. Rasar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,