Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनसूय

अनसूय /anasūya/
1) неворчливый; довольный
2) безропотный

Adj., m./n./f.

m.sg.du.pl.
Nom.anasūyaḥanasūyauanasūyāḥ
Gen.anasūyasyaanasūyayoḥanasūyānām
Dat.anasūyāyaanasūyābhyāmanasūyebhyaḥ
Instr.anasūyenaanasūyābhyāmanasūyaiḥ
Acc.anasūyamanasūyauanasūyān
Abl.anasūyātanasūyābhyāmanasūyebhyaḥ
Loc.anasūyeanasūyayoḥanasūyeṣu
Voc.anasūyaanasūyauanasūyāḥ


f.sg.du.pl.
Nom.anasūyāanasūyeanasūyāḥ
Gen.anasūyāyāḥanasūyayoḥanasūyānām
Dat.anasūyāyaianasūyābhyāmanasūyābhyaḥ
Instr.anasūyayāanasūyābhyāmanasūyābhiḥ
Acc.anasūyāmanasūyeanasūyāḥ
Abl.anasūyāyāḥanasūyābhyāmanasūyābhyaḥ
Loc.anasūyāyāmanasūyayoḥanasūyāsu
Voc.anasūyeanasūyeanasūyāḥ


n.sg.du.pl.
Nom.anasūyamanasūyeanasūyāni
Gen.anasūyasyaanasūyayoḥanasūyānām
Dat.anasūyāyaanasūyābhyāmanasūyebhyaḥ
Instr.anasūyenaanasūyābhyāmanasūyaiḥ
Acc.anasūyamanasūyeanasūyāni
Abl.anasūyātanasūyābhyāmanasūyebhyaḥ
Loc.anasūyeanasūyayoḥanasūyeṣu
Voc.anasūyaanasūyeanasūyāni





Monier-Williams Sanskrit-English Dictionary

अनसूय [ anasūya ] [ an-asūya ] m. f. n. not spiteful , not envious

[ anasūyā f. freedom from spite

absence of ill-will or envy

N. of a daughter of Daksha

of one of Śakuntalā's friends.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,