Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वभाग

पूर्वभाग /pūrva-bhāga/ m.
1) передняя часть
2) ранняя часть суток, утро

существительное, м.р.

sg.du.pl.
Nom.pūrvabhāgaḥpūrvabhāgaupūrvabhāgāḥ
Gen.pūrvabhāgasyapūrvabhāgayoḥpūrvabhāgāṇām
Dat.pūrvabhāgāyapūrvabhāgābhyāmpūrvabhāgebhyaḥ
Instr.pūrvabhāgeṇapūrvabhāgābhyāmpūrvabhāgaiḥ
Acc.pūrvabhāgampūrvabhāgaupūrvabhāgān
Abl.pūrvabhāgātpūrvabhāgābhyāmpūrvabhāgebhyaḥ
Loc.pūrvabhāgepūrvabhāgayoḥpūrvabhāgeṣu
Voc.pūrvabhāgapūrvabhāgaupūrvabhāgāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पूर्वभाग [ pūrvabhāga ] [ pū́rva-bhāga ] m. the fore part Lit. L.

   the upper part ( opp. to [ adho-bhāga ] ) Lit. Suśr.

   [ dina-p ] , the earlier part of the day , forenoon , morning Lit. Ragh.

   [ pūrvabhāga ] m. f. n. whose conjunction with the moon begins in the forenoon Lit. Sūryapr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,