Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुश्रूषक

शुश्रूषक /śuśrūṣaka/
1) послушный
2) услужливый (Gen., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.śuśrūṣakaḥśuśrūṣakauśuśrūṣakāḥ
Gen.śuśrūṣakasyaśuśrūṣakayoḥśuśrūṣakāṇām
Dat.śuśrūṣakāyaśuśrūṣakābhyāmśuśrūṣakebhyaḥ
Instr.śuśrūṣakeṇaśuśrūṣakābhyāmśuśrūṣakaiḥ
Acc.śuśrūṣakamśuśrūṣakauśuśrūṣakān
Abl.śuśrūṣakātśuśrūṣakābhyāmśuśrūṣakebhyaḥ
Loc.śuśrūṣakeśuśrūṣakayoḥśuśrūṣakeṣu
Voc.śuśrūṣakaśuśrūṣakauśuśrūṣakāḥ


f.sg.du.pl.
Nom.śuśrūṣakāśuśrūṣakeśuśrūṣakāḥ
Gen.śuśrūṣakāyāḥśuśrūṣakayoḥśuśrūṣakāṇām
Dat.śuśrūṣakāyaiśuśrūṣakābhyāmśuśrūṣakābhyaḥ
Instr.śuśrūṣakayāśuśrūṣakābhyāmśuśrūṣakābhiḥ
Acc.śuśrūṣakāmśuśrūṣakeśuśrūṣakāḥ
Abl.śuśrūṣakāyāḥśuśrūṣakābhyāmśuśrūṣakābhyaḥ
Loc.śuśrūṣakāyāmśuśrūṣakayoḥśuśrūṣakāsu
Voc.śuśrūṣakeśuśrūṣakeśuśrūṣakāḥ


n.sg.du.pl.
Nom.śuśrūṣakamśuśrūṣakeśuśrūṣakāṇi
Gen.śuśrūṣakasyaśuśrūṣakayoḥśuśrūṣakāṇām
Dat.śuśrūṣakāyaśuśrūṣakābhyāmśuśrūṣakebhyaḥ
Instr.śuśrūṣakeṇaśuśrūṣakābhyāmśuśrūṣakaiḥ
Acc.śuśrūṣakamśuśrūṣakeśuśrūṣakāṇi
Abl.śuśrūṣakātśuśrūṣakābhyāmśuśrūṣakebhyaḥ
Loc.śuśrūṣakeśuśrūṣakayoḥśuśrūṣakeṣu
Voc.śuśrūṣakaśuśrūṣakeśuśrūṣakāṇi





Monier-Williams Sanskrit-English Dictionary
---

 शुश्रूषक [ śuśrūṣaka ] [ śuśrūṣaka ] m. f. n. desirous of hearing , attentive , obedient , attending or waiting on (gen. or comp.) Lit. MBh. Lit. Kāv.

  [ śuśrūṣaka ] m. an attendant , servant (comprehending five descriptions of persons , viz. a pupil , a religious pupil , a hired servant , an officer , and a slave) Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,