Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विनिविष्ट

विनिविष्ट /viniviṣṭa/ живущий; находящийся (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.viniviṣṭaḥviniviṣṭauviniviṣṭāḥ
Gen.viniviṣṭasyaviniviṣṭayoḥviniviṣṭānām
Dat.viniviṣṭāyaviniviṣṭābhyāmviniviṣṭebhyaḥ
Instr.viniviṣṭenaviniviṣṭābhyāmviniviṣṭaiḥ
Acc.viniviṣṭamviniviṣṭauviniviṣṭān
Abl.viniviṣṭātviniviṣṭābhyāmviniviṣṭebhyaḥ
Loc.viniviṣṭeviniviṣṭayoḥviniviṣṭeṣu
Voc.viniviṣṭaviniviṣṭauviniviṣṭāḥ


f.sg.du.pl.
Nom.viniviṣṭāviniviṣṭeviniviṣṭāḥ
Gen.viniviṣṭāyāḥviniviṣṭayoḥviniviṣṭānām
Dat.viniviṣṭāyaiviniviṣṭābhyāmviniviṣṭābhyaḥ
Instr.viniviṣṭayāviniviṣṭābhyāmviniviṣṭābhiḥ
Acc.viniviṣṭāmviniviṣṭeviniviṣṭāḥ
Abl.viniviṣṭāyāḥviniviṣṭābhyāmviniviṣṭābhyaḥ
Loc.viniviṣṭāyāmviniviṣṭayoḥviniviṣṭāsu
Voc.viniviṣṭeviniviṣṭeviniviṣṭāḥ


n.sg.du.pl.
Nom.viniviṣṭamviniviṣṭeviniviṣṭāni
Gen.viniviṣṭasyaviniviṣṭayoḥviniviṣṭānām
Dat.viniviṣṭāyaviniviṣṭābhyāmviniviṣṭebhyaḥ
Instr.viniviṣṭenaviniviṣṭābhyāmviniviṣṭaiḥ
Acc.viniviṣṭamviniviṣṭeviniviṣṭāni
Abl.viniviṣṭātviniviṣṭābhyāmviniviṣṭebhyaḥ
Loc.viniviṣṭeviniviṣṭayoḥviniviṣṭeṣu
Voc.viniviṣṭaviniviṣṭeviniviṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

  विनिविष्ट [ viniviṣṭa ] [ vi-niviṣṭa ] m. f. n. dwelling or residing in (comp.) Lit. VarBṛS.

   occurring in (loc.) Lit. Sāh.

   placed on or in (loc.) Lit. Kām.

   drawn on (loc.) Lit. R.

   laid out (as tanks) Lit. MBh.

   divided i.e. various or different Lit. Lāṭy. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,