Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भारवि

भारवि /bhāravi/ m. nom. pr. поэт, живший во второй половине VI в.

существительное, м.р.

sg.du.pl.
Nom.bhāraviḥbhāravībhāravayaḥ
Gen.bhāraveḥbhāravyoḥbhāravīṇām
Dat.bhāravayebhāravibhyāmbhāravibhyaḥ
Instr.bhāraviṇābhāravibhyāmbhāravibhiḥ
Acc.bhāravimbhāravībhāravīn
Abl.bhāraveḥbhāravibhyāmbhāravibhyaḥ
Loc.bhāravaubhāravyoḥbhāraviṣu
Voc.bhāravebhāravībhāravayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  भारवि [ bhāravi ] [ bhā́-ravi ] m. N. of the author of the Kirātārjunīya (first mentioned in an Lit. Inscr. of 634 A.D.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,