Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वातायन

वातायन /vātāyana/ (/vāta + āyana/)
1. колеблющийся на ветру
2. n.
1) отдушина
2) окно
3) балкон
4) вышка

Adj., m./n./f.

m.sg.du.pl.
Nom.vātāyanaḥvātāyanauvātāyanāḥ
Gen.vātāyanasyavātāyanayoḥvātāyanānām
Dat.vātāyanāyavātāyanābhyāmvātāyanebhyaḥ
Instr.vātāyanenavātāyanābhyāmvātāyanaiḥ
Acc.vātāyanamvātāyanauvātāyanān
Abl.vātāyanātvātāyanābhyāmvātāyanebhyaḥ
Loc.vātāyanevātāyanayoḥvātāyaneṣu
Voc.vātāyanavātāyanauvātāyanāḥ


f.sg.du.pl.
Nom.vātāyanāvātāyanevātāyanāḥ
Gen.vātāyanāyāḥvātāyanayoḥvātāyanānām
Dat.vātāyanāyaivātāyanābhyāmvātāyanābhyaḥ
Instr.vātāyanayāvātāyanābhyāmvātāyanābhiḥ
Acc.vātāyanāmvātāyanevātāyanāḥ
Abl.vātāyanāyāḥvātāyanābhyāmvātāyanābhyaḥ
Loc.vātāyanāyāmvātāyanayoḥvātāyanāsu
Voc.vātāyanevātāyanevātāyanāḥ


n.sg.du.pl.
Nom.vātāyanamvātāyanevātāyanāni
Gen.vātāyanasyavātāyanayoḥvātāyanānām
Dat.vātāyanāyavātāyanābhyāmvātāyanebhyaḥ
Instr.vātāyanenavātāyanābhyāmvātāyanaiḥ
Acc.vātāyanamvātāyanevātāyanāni
Abl.vātāyanātvātāyanābhyāmvātāyanebhyaḥ
Loc.vātāyanevātāyanayoḥvātāyaneṣu
Voc.vātāyanavātāyanevātāyanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vātāyanamvātāyanevātāyanāni
Gen.vātāyanasyavātāyanayoḥvātāyanānām
Dat.vātāyanāyavātāyanābhyāmvātāyanebhyaḥ
Instr.vātāyanenavātāyanābhyāmvātāyanaiḥ
Acc.vātāyanamvātāyanevātāyanāni
Abl.vātāyanātvātāyanābhyāmvātāyanebhyaḥ
Loc.vātāyanevātāyanayoḥvātāyaneṣu
Voc.vātāyanavātāyanevātāyanāni



Monier-Williams Sanskrit-English Dictionary
---

  वातायन [ vātāyana ] [ vātāyana ] m. f. n. ( for 2. see col.2) moving in the wind or air Lit. MBh.

   [ vātāyana ] m. " moving or fleet as wind " , a horse Lit. L.

   n. " wind-passage " , a window , air-hole , loop-hole Lit. Kāv. Lit. Kathās.

   a balcony , portico , terrace on the roof of a house Lit. Vcar. Lit. Kathās. ( [ -valabhī ] Lit. VarBṛS. Sch.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,