Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वगत

स्वगत /sva-gata/
1) относящийся к собственному «я»
2) собственный;
Acc. [drone1]स्वगतम्[/drone1] adv. а) себе, про себя б) в сторону (в драме)

Adj., m./n./f.

m.sg.du.pl.
Nom.svagataḥsvagatausvagatāḥ
Gen.svagatasyasvagatayoḥsvagatānām
Dat.svagatāyasvagatābhyāmsvagatebhyaḥ
Instr.svagatenasvagatābhyāmsvagataiḥ
Acc.svagatamsvagatausvagatān
Abl.svagatātsvagatābhyāmsvagatebhyaḥ
Loc.svagatesvagatayoḥsvagateṣu
Voc.svagatasvagatausvagatāḥ


f.sg.du.pl.
Nom.svagatāsvagatesvagatāḥ
Gen.svagatāyāḥsvagatayoḥsvagatānām
Dat.svagatāyaisvagatābhyāmsvagatābhyaḥ
Instr.svagatayāsvagatābhyāmsvagatābhiḥ
Acc.svagatāmsvagatesvagatāḥ
Abl.svagatāyāḥsvagatābhyāmsvagatābhyaḥ
Loc.svagatāyāmsvagatayoḥsvagatāsu
Voc.svagatesvagatesvagatāḥ


n.sg.du.pl.
Nom.svagatamsvagatesvagatāni
Gen.svagatasyasvagatayoḥsvagatānām
Dat.svagatāyasvagatābhyāmsvagatebhyaḥ
Instr.svagatenasvagatābhyāmsvagataiḥ
Acc.svagatamsvagatesvagatāni
Abl.svagatātsvagatābhyāmsvagatebhyaḥ
Loc.svagatesvagatayoḥsvagateṣu
Voc.svagatasvagatesvagatāni





Monier-Williams Sanskrit-English Dictionary
---

  स्वगत [ svagata ] [ svá-gata ] m. f. n. belonging to one's self , own Lit. Hariv. Lit. Kāv. Lit. Vedântas. Lit. BhP.

   passing in one's own mind , spoken to one's self , apart Lit. W.

   [ svagatam ] ind. to one's self , aside (in dram.) Lit. Mṛicch. Lit. Kālid.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,