Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वयस्वन्त्

वयस्वन्त् /vayasvant/
1) наделённый силой
2) обладающий мужеством

Adj., m./n./f.

m.sg.du.pl.
Nom.vayasvānvayasvantauvayasvantaḥ
Gen.vayasvataḥvayasvatoḥvayasvatām
Dat.vayasvatevayasvadbhyāmvayasvadbhyaḥ
Instr.vayasvatāvayasvadbhyāmvayasvadbhiḥ
Acc.vayasvantamvayasvantauvayasvataḥ
Abl.vayasvataḥvayasvadbhyāmvayasvadbhyaḥ
Loc.vayasvativayasvatoḥvayasvatsu
Voc.vayasvanvayasvantauvayasvantaḥ


f.sg.du.pl.
Nom.vayasvatāvayasvatevayasvatāḥ
Gen.vayasvatāyāḥvayasvatayoḥvayasvatānām
Dat.vayasvatāyaivayasvatābhyāmvayasvatābhyaḥ
Instr.vayasvatayāvayasvatābhyāmvayasvatābhiḥ
Acc.vayasvatāmvayasvatevayasvatāḥ
Abl.vayasvatāyāḥvayasvatābhyāmvayasvatābhyaḥ
Loc.vayasvatāyāmvayasvatayoḥvayasvatāsu
Voc.vayasvatevayasvatevayasvatāḥ


n.sg.du.pl.
Nom.vayasvatvayasvantī, vayasvatīvayasvanti
Gen.vayasvataḥvayasvatoḥvayasvatām
Dat.vayasvatevayasvadbhyāmvayasvadbhyaḥ
Instr.vayasvatāvayasvadbhyāmvayasvadbhiḥ
Acc.vayasvatvayasvantī, vayasvatīvayasvanti
Abl.vayasvataḥvayasvadbhyāmvayasvadbhyaḥ
Loc.vayasvativayasvatoḥvayasvatsu
Voc.vayasvatvayasvantī, vayasvatīvayasvanti





Monier-Williams Sanskrit-English Dictionary

  वयस्वत् [ vayasvat ] [ váyas-vat ] ( [ vāyas- ] ) m. f. n. possessed of power or vigour , mighty , vigorous Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,