Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वराङ्गना

वराङ्गना /varāṅganā/ (/vara + aṅganā/) f. прекрасная женщина, красавица

sg.du.pl.
Nom.varāṅganāvarāṅganevarāṅganāḥ
Gen.varāṅganāyāḥvarāṅganayoḥvarāṅganānām
Dat.varāṅganāyaivarāṅganābhyāmvarāṅganābhyaḥ
Instr.varāṅganayāvarāṅganābhyāmvarāṅganābhiḥ
Acc.varāṅganāmvarāṅganevarāṅganāḥ
Abl.varāṅganāyāḥvarāṅganābhyāmvarāṅganābhyaḥ
Loc.varāṅganāyāmvarāṅganayoḥvarāṅganāsu
Voc.varāṅganevarāṅganevarāṅganāḥ



Monier-Williams Sanskrit-English Dictionary

  वराङ्गना [ varāṅganā ] [ varāṅganā f. a beautiful woman Lit. MBh. Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,