Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जानकीवल्लभ

जानकीवल्लभ /jānakī-vallabha/ m. Возлюбленный Ситы — эпитет Рамы; см. राम 2 2)

существительное, м.р.

sg.du.pl.
Nom.jānakīvallabhaḥjānakīvallabhaujānakīvallabhāḥ
Gen.jānakīvallabhasyajānakīvallabhayoḥjānakīvallabhānām
Dat.jānakīvallabhāyajānakīvallabhābhyāmjānakīvallabhebhyaḥ
Instr.jānakīvallabhenajānakīvallabhābhyāmjānakīvallabhaiḥ
Acc.jānakīvallabhamjānakīvallabhaujānakīvallabhān
Abl.jānakīvallabhātjānakīvallabhābhyāmjānakīvallabhebhyaḥ
Loc.jānakīvallabhejānakīvallabhayoḥjānakīvallabheṣu
Voc.jānakīvallabhajānakīvallabhaujānakīvallabhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  जानकीवल्लभ [ jānakīvallabha ] [ jānakī-vallabha ] m. " Sītā's lover " , Rāma , Rāmapūjāśar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,