Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आस्वाद्य

आस्वाद्य /āsvādya/ (pn. от आस्वद् )
1) вкушаемый
2) стоящий
3) вкусный
4) восхитительный

Adj., m./n./f.

m.sg.du.pl.
Nom.āsvādyaḥāsvādyauāsvādyāḥ
Gen.āsvādyasyaāsvādyayoḥāsvādyānām
Dat.āsvādyāyaāsvādyābhyāmāsvādyebhyaḥ
Instr.āsvādyenaāsvādyābhyāmāsvādyaiḥ
Acc.āsvādyamāsvādyauāsvādyān
Abl.āsvādyātāsvādyābhyāmāsvādyebhyaḥ
Loc.āsvādyeāsvādyayoḥāsvādyeṣu
Voc.āsvādyaāsvādyauāsvādyāḥ


f.sg.du.pl.
Nom.āsvādyāāsvādyeāsvādyāḥ
Gen.āsvādyāyāḥāsvādyayoḥāsvādyānām
Dat.āsvādyāyaiāsvādyābhyāmāsvādyābhyaḥ
Instr.āsvādyayāāsvādyābhyāmāsvādyābhiḥ
Acc.āsvādyāmāsvādyeāsvādyāḥ
Abl.āsvādyāyāḥāsvādyābhyāmāsvādyābhyaḥ
Loc.āsvādyāyāmāsvādyayoḥāsvādyāsu
Voc.āsvādyeāsvādyeāsvādyāḥ


n.sg.du.pl.
Nom.āsvādyamāsvādyeāsvādyāni
Gen.āsvādyasyaāsvādyayoḥāsvādyānām
Dat.āsvādyāyaāsvādyābhyāmāsvādyebhyaḥ
Instr.āsvādyenaāsvādyābhyāmāsvādyaiḥ
Acc.āsvādyamāsvādyeāsvādyāni
Abl.āsvādyātāsvādyābhyāmāsvādyebhyaḥ
Loc.āsvādyeāsvādyayoḥāsvādyeṣu
Voc.āsvādyaāsvādyeāsvādyāni





Monier-Williams Sanskrit-English Dictionary

 आस्वाद्य [ āsvādya ] [ ā-svādya ] m. f. n. to be eaten

  to be tasted or enjoyed Lit. MBh. Lit. Kathās.

  having a good taste , palatable delicious.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,