Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साद्य

साद्य /sādya/
1. пригодный для езды верхом
2. m. верховая лошадь

Adj., m./n./f.

m.sg.du.pl.
Nom.sādyaḥsādyausādyāḥ
Gen.sādyasyasādyayoḥsādyānām
Dat.sādyāyasādyābhyāmsādyebhyaḥ
Instr.sādyenasādyābhyāmsādyaiḥ
Acc.sādyamsādyausādyān
Abl.sādyātsādyābhyāmsādyebhyaḥ
Loc.sādyesādyayoḥsādyeṣu
Voc.sādyasādyausādyāḥ


f.sg.du.pl.
Nom.sādyāsādyesādyāḥ
Gen.sādyāyāḥsādyayoḥsādyānām
Dat.sādyāyaisādyābhyāmsādyābhyaḥ
Instr.sādyayāsādyābhyāmsādyābhiḥ
Acc.sādyāmsādyesādyāḥ
Abl.sādyāyāḥsādyābhyāmsādyābhyaḥ
Loc.sādyāyāmsādyayoḥsādyāsu
Voc.sādyesādyesādyāḥ


n.sg.du.pl.
Nom.sādyamsādyesādyāni
Gen.sādyasyasādyayoḥsādyānām
Dat.sādyāyasādyābhyāmsādyebhyaḥ
Instr.sādyenasādyābhyāmsādyaiḥ
Acc.sādyamsādyesādyāni
Abl.sādyātsādyābhyāmsādyebhyaḥ
Loc.sādyesādyayoḥsādyeṣu
Voc.sādyasādyesādyāni




существительное, м.р.

sg.du.pl.
Nom.sādyaḥsādyausādyāḥ
Gen.sādyasyasādyayoḥsādyānām
Dat.sādyāyasādyābhyāmsādyebhyaḥ
Instr.sādyenasādyābhyāmsādyaiḥ
Acc.sādyamsādyausādyān
Abl.sādyātsādyābhyāmsādyebhyaḥ
Loc.sādyesādyayoḥsādyeṣu
Voc.sādyasādyausādyāḥ



Monier-Williams Sanskrit-English Dictionary
---

 साद्य [ sādya ] [ sādya ] m. f. n. ( fr. [ sādin ] ) fit for riding

  [ sādya ] m. a riding-horse Lit. ĀśvŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,