Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुधारिणी

वसुधारिणी /vasu-dhāriṇī/ f. земля (букв. носительница сокровищ)

sg.du.pl.
Nom.vasudhāriṇīvasudhāriṇyauvasudhāriṇyaḥ
Gen.vasudhāriṇyāḥvasudhāriṇyoḥvasudhāriṇīnām
Dat.vasudhāriṇyaivasudhāriṇībhyāmvasudhāriṇībhyaḥ
Instr.vasudhāriṇyāvasudhāriṇībhyāmvasudhāriṇībhiḥ
Acc.vasudhāriṇīmvasudhāriṇyauvasudhāriṇīḥ
Abl.vasudhāriṇyāḥvasudhāriṇībhyāmvasudhāriṇībhyaḥ
Loc.vasudhāriṇyāmvasudhāriṇyoḥvasudhāriṇīṣu
Voc.vasudhāriṇivasudhāriṇyauvasudhāriṇyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  वसुधारिणी [ vasudhāriṇī ] [ vásu-dhāriṇī ] f. " treasure-holding " , the earth Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,