Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिज्ञ

अभिज्ञ /abhijña/ знающий, сведущий в (Gen., -о)

Adj., m./n./f.

m.sg.du.pl.
Nom.abhijñaḥabhijñauabhijñāḥ
Gen.abhijñasyaabhijñayoḥabhijñānām
Dat.abhijñāyaabhijñābhyāmabhijñebhyaḥ
Instr.abhijñenaabhijñābhyāmabhijñaiḥ
Acc.abhijñamabhijñauabhijñān
Abl.abhijñātabhijñābhyāmabhijñebhyaḥ
Loc.abhijñeabhijñayoḥabhijñeṣu
Voc.abhijñaabhijñauabhijñāḥ


f.sg.du.pl.
Nom.abhijñāabhijñeabhijñāḥ
Gen.abhijñāyāḥabhijñayoḥabhijñānām
Dat.abhijñāyaiabhijñābhyāmabhijñābhyaḥ
Instr.abhijñayāabhijñābhyāmabhijñābhiḥ
Acc.abhijñāmabhijñeabhijñāḥ
Abl.abhijñāyāḥabhijñābhyāmabhijñābhyaḥ
Loc.abhijñāyāmabhijñayoḥabhijñāsu
Voc.abhijñeabhijñeabhijñāḥ


n.sg.du.pl.
Nom.abhijñamabhijñeabhijñāni
Gen.abhijñasyaabhijñayoḥabhijñānām
Dat.abhijñāyaabhijñābhyāmabhijñebhyaḥ
Instr.abhijñenaabhijñābhyāmabhijñaiḥ
Acc.abhijñamabhijñeabhijñāni
Abl.abhijñātabhijñābhyāmabhijñebhyaḥ
Loc.abhijñeabhijñayoḥabhijñeṣu
Voc.abhijñaabhijñeabhijñāni





Monier-Williams Sanskrit-English Dictionary

 अभिज्ञ [ abhijña ] [ abhi-jña ] m. f. n. knowing , skilful , clever

  understanding , conversant with (gen. or ifc.)

  [ abhijñā f. remembrance , recollection Lit. Pāṇ. 3-2 , 112

  supernatural science or faculty of a Buddha (of which five or six are enumerated, viz. 1. taking any form at will ; 2. hearing to any distance ; 3. seeing to any distance ; 4. penetrating men's thoughts ; 5. knowing their state and antecedents) .cf. [ ṣaḍ ] - [ abh ] °, p. 1109 1315,1 )

  [ abhijña ] Nom. P. ° [ jñati ] , to become wise, Lit. Kulârṇ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,