Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुवदन

सुवदन /su-vadana/ bah. с красивым лицом, прекраснолйкий

Adj., m./n./f.

m.sg.du.pl.
Nom.suvadanaḥsuvadanausuvadanāḥ
Gen.suvadanasyasuvadanayoḥsuvadanānām
Dat.suvadanāyasuvadanābhyāmsuvadanebhyaḥ
Instr.suvadanenasuvadanābhyāmsuvadanaiḥ
Acc.suvadanamsuvadanausuvadanān
Abl.suvadanātsuvadanābhyāmsuvadanebhyaḥ
Loc.suvadanesuvadanayoḥsuvadaneṣu
Voc.suvadanasuvadanausuvadanāḥ


f.sg.du.pl.
Nom.suvadanāsuvadanesuvadanāḥ
Gen.suvadanāyāḥsuvadanayoḥsuvadanānām
Dat.suvadanāyaisuvadanābhyāmsuvadanābhyaḥ
Instr.suvadanayāsuvadanābhyāmsuvadanābhiḥ
Acc.suvadanāmsuvadanesuvadanāḥ
Abl.suvadanāyāḥsuvadanābhyāmsuvadanābhyaḥ
Loc.suvadanāyāmsuvadanayoḥsuvadanāsu
Voc.suvadanesuvadanesuvadanāḥ


n.sg.du.pl.
Nom.suvadanamsuvadanesuvadanāni
Gen.suvadanasyasuvadanayoḥsuvadanānām
Dat.suvadanāyasuvadanābhyāmsuvadanebhyaḥ
Instr.suvadanenasuvadanābhyāmsuvadanaiḥ
Acc.suvadanamsuvadanesuvadanāni
Abl.suvadanātsuvadanābhyāmsuvadanebhyaḥ
Loc.suvadanesuvadanayoḥsuvadaneṣu
Voc.suvadanasuvadanesuvadanāni





Monier-Williams Sanskrit-English Dictionary

---

  सुवदन [ suvadana ] [ su-vadana ] m. f. n. having a handsome or beautiful face Lit. Kālid. Lit. VarBṛS.

   [ suvadana ] m. a kind of plant (= [ sumukha ] ) Lit. L.

   [ suvadanā ] f. a beautiful woman Lit. Ṛitus.

   [ suvadana ] m. a kind of metre Lit. Chandom.

   N. of a woman Lit. Veṇis.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,