Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरिक्त

अरिक्त /arikta/ непустой; наполненный

Adj., m./n./f.

m.sg.du.pl.
Nom.ariktaḥariktauariktāḥ
Gen.ariktasyaariktayoḥariktānām
Dat.ariktāyaariktābhyāmariktebhyaḥ
Instr.ariktenaariktābhyāmariktaiḥ
Acc.ariktamariktauariktān
Abl.ariktātariktābhyāmariktebhyaḥ
Loc.arikteariktayoḥarikteṣu
Voc.ariktaariktauariktāḥ


f.sg.du.pl.
Nom.ariktāarikteariktāḥ
Gen.ariktāyāḥariktayoḥariktānām
Dat.ariktāyaiariktābhyāmariktābhyaḥ
Instr.ariktayāariktābhyāmariktābhiḥ
Acc.ariktāmarikteariktāḥ
Abl.ariktāyāḥariktābhyāmariktābhyaḥ
Loc.ariktāyāmariktayoḥariktāsu
Voc.ariktearikteariktāḥ


n.sg.du.pl.
Nom.ariktamarikteariktāni
Gen.ariktasyaariktayoḥariktānām
Dat.ariktāyaariktābhyāmariktebhyaḥ
Instr.ariktenaariktābhyāmariktaiḥ
Acc.ariktamarikteariktāni
Abl.ariktātariktābhyāmariktebhyaḥ
Loc.arikteariktayoḥarikteṣu
Voc.ariktaarikteariktāni





Monier-Williams Sanskrit-English Dictionary

अरिक्त [ arikta ] [ a-rikta ] m. f. n. not empty Lit. KātyŚr. Lit. BhP.

not with empty hands Lit. ŚāṅkhGṛ.

abundant Lit. BhP. iv , 22 , 11.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,