Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैश्वदेव

वैश्वदेव /vaiśvadeva/ посвященный всем богам

Adj., m./n./f.

m.sg.du.pl.
Nom.vaiśvadevaḥvaiśvadevauvaiśvadevāḥ
Gen.vaiśvadevasyavaiśvadevayoḥvaiśvadevānām
Dat.vaiśvadevāyavaiśvadevābhyāmvaiśvadevebhyaḥ
Instr.vaiśvadevenavaiśvadevābhyāmvaiśvadevaiḥ
Acc.vaiśvadevamvaiśvadevauvaiśvadevān
Abl.vaiśvadevātvaiśvadevābhyāmvaiśvadevebhyaḥ
Loc.vaiśvadevevaiśvadevayoḥvaiśvadeveṣu
Voc.vaiśvadevavaiśvadevauvaiśvadevāḥ


f.sg.du.pl.
Nom.vaiśvadevīvaiśvadevyauvaiśvadevyaḥ
Gen.vaiśvadevyāḥvaiśvadevyoḥvaiśvadevīnām
Dat.vaiśvadevyaivaiśvadevībhyāmvaiśvadevībhyaḥ
Instr.vaiśvadevyāvaiśvadevībhyāmvaiśvadevībhiḥ
Acc.vaiśvadevīmvaiśvadevyauvaiśvadevīḥ
Abl.vaiśvadevyāḥvaiśvadevībhyāmvaiśvadevībhyaḥ
Loc.vaiśvadevyāmvaiśvadevyoḥvaiśvadevīṣu
Voc.vaiśvadevivaiśvadevyauvaiśvadevyaḥ


n.sg.du.pl.
Nom.vaiśvadevamvaiśvadevevaiśvadevāni
Gen.vaiśvadevasyavaiśvadevayoḥvaiśvadevānām
Dat.vaiśvadevāyavaiśvadevābhyāmvaiśvadevebhyaḥ
Instr.vaiśvadevenavaiśvadevābhyāmvaiśvadevaiḥ
Acc.vaiśvadevamvaiśvadevevaiśvadevāni
Abl.vaiśvadevātvaiśvadevābhyāmvaiśvadevebhyaḥ
Loc.vaiśvadevevaiśvadevayoḥvaiśvadeveṣu
Voc.vaiśvadevavaiśvadevevaiśvadevāni





Monier-Williams Sanskrit-English Dictionary

---

 वैश्वदेव [ vaiśvadeva ] [ vaiśvadevá ] m. f. n. ( fr. [ viśva-deva ] ) relating or sacred to all the gods or to the Viśve Devāḥ Lit. VS.

  [ vaiśvadeva ] m. a partic. Graha or Soma-vessel Lit. VS. Lit. ŚBr.

  a partic. Ekâha Lit. ŚāṅkhŚr.

  [ vaiśvadevī ] f. N. of partic. sacrificial bricks Lit. TS. Lit. ŚBr.

  [ vaiśvadeva ] m. the 8th day of the 2nd half of the month Māgha Lit. Col.

  a kind of metre Lit. Śrutab.

  n. a partic. Śastra Lit. AitBr.

  the first Parvan of the Cāturmāsya Lit. TBr. Lit. ŚBr.

  (exceptionally m.) N. of a partic. religious ceremony which ought to be performed morning and evening and especially before the midday meal ( it consists in homage paid to the Viśve Devāḥ followed by the [ bali-haraṇa ] or offering of small portions of cooked food to all the gods who give the food and especially to the god of fire who cooks the food and bears the offering to heaven ) Lit. Āpast. Lit. Mn. ( cf. Lit. RTL. 417)

  N. of partic. verses or formulas Lit. TBr. Lit. ŚBr.

  of various Sāmans Lit. ĀrshBr.

  the Nakshatra Uttarâshāḍhā ( cf. under [ vaiśva ] ) Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,