Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सावज्ञ

सावज्ञ /sāvajña/
1) малоценный
2) презираемый; пренебрегаемый;
Acc. [drone1]सावज्ञम्[/drone1] adv. презрительно, с пренебрежением

Adj., m./n./f.

m.sg.du.pl.
Nom.sāvajñaḥsāvajñausāvajñāḥ
Gen.sāvajñasyasāvajñayoḥsāvajñānām
Dat.sāvajñāyasāvajñābhyāmsāvajñebhyaḥ
Instr.sāvajñenasāvajñābhyāmsāvajñaiḥ
Acc.sāvajñamsāvajñausāvajñān
Abl.sāvajñātsāvajñābhyāmsāvajñebhyaḥ
Loc.sāvajñesāvajñayoḥsāvajñeṣu
Voc.sāvajñasāvajñausāvajñāḥ


f.sg.du.pl.
Nom.sāvajñāsāvajñesāvajñāḥ
Gen.sāvajñāyāḥsāvajñayoḥsāvajñānām
Dat.sāvajñāyaisāvajñābhyāmsāvajñābhyaḥ
Instr.sāvajñayāsāvajñābhyāmsāvajñābhiḥ
Acc.sāvajñāmsāvajñesāvajñāḥ
Abl.sāvajñāyāḥsāvajñābhyāmsāvajñābhyaḥ
Loc.sāvajñāyāmsāvajñayoḥsāvajñāsu
Voc.sāvajñesāvajñesāvajñāḥ


n.sg.du.pl.
Nom.sāvajñamsāvajñesāvajñāni
Gen.sāvajñasyasāvajñayoḥsāvajñānām
Dat.sāvajñāyasāvajñābhyāmsāvajñebhyaḥ
Instr.sāvajñenasāvajñābhyāmsāvajñaiḥ
Acc.sāvajñamsāvajñesāvajñāni
Abl.sāvajñātsāvajñābhyāmsāvajñebhyaḥ
Loc.sāvajñesāvajñayoḥsāvajñeṣu
Voc.sāvajñasāvajñesāvajñāni





Monier-Williams Sanskrit-English Dictionary

---

सावज्ञ [ sāvajña ] [ sā́vajña ] m. f. n. feeling contempt , despising , disdainful of (loc.) Lit. Kathās.

[ sāvajñam ] ind. contemptuously , disdainfully Lit. R. Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,