Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रेषण

रेषण /reṣaṇa/
1. приносящий вред, вредный
2. n.
1) вред
2) убыток

Adj., m./n./f.

m.sg.du.pl.
Nom.reṣaṇaḥreṣaṇaureṣaṇāḥ
Gen.reṣaṇasyareṣaṇayoḥreṣaṇānām
Dat.reṣaṇāyareṣaṇābhyāmreṣaṇebhyaḥ
Instr.reṣaṇenareṣaṇābhyāmreṣaṇaiḥ
Acc.reṣaṇamreṣaṇaureṣaṇān
Abl.reṣaṇātreṣaṇābhyāmreṣaṇebhyaḥ
Loc.reṣaṇereṣaṇayoḥreṣaṇeṣu
Voc.reṣaṇareṣaṇaureṣaṇāḥ


f.sg.du.pl.
Nom.reṣaṇāreṣaṇereṣaṇāḥ
Gen.reṣaṇāyāḥreṣaṇayoḥreṣaṇānām
Dat.reṣaṇāyaireṣaṇābhyāmreṣaṇābhyaḥ
Instr.reṣaṇayāreṣaṇābhyāmreṣaṇābhiḥ
Acc.reṣaṇāmreṣaṇereṣaṇāḥ
Abl.reṣaṇāyāḥreṣaṇābhyāmreṣaṇābhyaḥ
Loc.reṣaṇāyāmreṣaṇayoḥreṣaṇāsu
Voc.reṣaṇereṣaṇereṣaṇāḥ


n.sg.du.pl.
Nom.reṣaṇamreṣaṇereṣaṇāni
Gen.reṣaṇasyareṣaṇayoḥreṣaṇānām
Dat.reṣaṇāyareṣaṇābhyāmreṣaṇebhyaḥ
Instr.reṣaṇenareṣaṇābhyāmreṣaṇaiḥ
Acc.reṣaṇamreṣaṇereṣaṇāni
Abl.reṣaṇātreṣaṇābhyāmreṣaṇebhyaḥ
Loc.reṣaṇereṣaṇayoḥreṣaṇeṣu
Voc.reṣaṇareṣaṇereṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.reṣaṇamreṣaṇereṣaṇāni
Gen.reṣaṇasyareṣaṇayoḥreṣaṇānām
Dat.reṣaṇāyareṣaṇābhyāmreṣaṇebhyaḥ
Instr.reṣaṇenareṣaṇābhyāmreṣaṇaiḥ
Acc.reṣaṇamreṣaṇereṣaṇāni
Abl.reṣaṇātreṣaṇābhyāmreṣaṇebhyaḥ
Loc.reṣaṇereṣaṇayoḥreṣaṇeṣu
Voc.reṣaṇareṣaṇereṣaṇāni



Monier-Williams Sanskrit-English Dictionary
---

 रेषण [ reṣaṇa ] [ reṣaṇá ]2 m. f. n. injuring , hurting Lit. RV.

  [ reṣaṇa ] n. injury , damage , failure Lit. Nir. Lit. Dhātup.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,