Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहोढ

सहोढ /sahoḍha/ (/saha + ūḍha/)
1) обладающий добычей
2) зачатый до свадьбы (о сыне)

Adj., m./n./f.

m.sg.du.pl.
Nom.sahoḍhaḥsahoḍhausahoḍhāḥ
Gen.sahoḍhasyasahoḍhayoḥsahoḍhānām
Dat.sahoḍhāyasahoḍhābhyāmsahoḍhebhyaḥ
Instr.sahoḍhenasahoḍhābhyāmsahoḍhaiḥ
Acc.sahoḍhamsahoḍhausahoḍhān
Abl.sahoḍhātsahoḍhābhyāmsahoḍhebhyaḥ
Loc.sahoḍhesahoḍhayoḥsahoḍheṣu
Voc.sahoḍhasahoḍhausahoḍhāḥ


f.sg.du.pl.
Nom.sahoḍhāsahoḍhesahoḍhāḥ
Gen.sahoḍhāyāḥsahoḍhayoḥsahoḍhānām
Dat.sahoḍhāyaisahoḍhābhyāmsahoḍhābhyaḥ
Instr.sahoḍhayāsahoḍhābhyāmsahoḍhābhiḥ
Acc.sahoḍhāmsahoḍhesahoḍhāḥ
Abl.sahoḍhāyāḥsahoḍhābhyāmsahoḍhābhyaḥ
Loc.sahoḍhāyāmsahoḍhayoḥsahoḍhāsu
Voc.sahoḍhesahoḍhesahoḍhāḥ


n.sg.du.pl.
Nom.sahoḍhamsahoḍhesahoḍhāni
Gen.sahoḍhasyasahoḍhayoḥsahoḍhānām
Dat.sahoḍhāyasahoḍhābhyāmsahoḍhebhyaḥ
Instr.sahoḍhenasahoḍhābhyāmsahoḍhaiḥ
Acc.sahoḍhamsahoḍhesahoḍhāni
Abl.sahoḍhātsahoḍhābhyāmsahoḍhebhyaḥ
Loc.sahoḍhesahoḍhayoḥsahoḍheṣu
Voc.sahoḍhasahoḍhesahoḍhāni





Monier-Williams Sanskrit-English Dictionary
---

  सहोढ [ sahoḍha ] [ sa-hoḍha ] m. f. n. ( for [ sahāḍha ] see p.1194 , col , 3) one who has the stolen property with him , Vaś. Lit. Mn.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,