Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रादक्षिण्य

प्रादक्षिण्य /prādakṣiṇya/ n. обряд почтительного обхода слева направо (чтобы открыто показать свои добрые помыслы)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prādakṣiṇyamprādakṣiṇyeprādakṣiṇyāni
Gen.prādakṣiṇyasyaprādakṣiṇyayoḥprādakṣiṇyānām
Dat.prādakṣiṇyāyaprādakṣiṇyābhyāmprādakṣiṇyebhyaḥ
Instr.prādakṣiṇyenaprādakṣiṇyābhyāmprādakṣiṇyaiḥ
Acc.prādakṣiṇyamprādakṣiṇyeprādakṣiṇyāni
Abl.prādakṣiṇyātprādakṣiṇyābhyāmprādakṣiṇyebhyaḥ
Loc.prādakṣiṇyeprādakṣiṇyayoḥprādakṣiṇyeṣu
Voc.prādakṣiṇyaprādakṣiṇyeprādakṣiṇyāni



Monier-Williams Sanskrit-English Dictionary
---

  प्रादक्षिण्य [ prādakṣiṇya ] [ prā-dakṣiṇya ] n. ( fr. [ -dakṣiṇa ] ) circumambulation while keeping one's right side towards an object Lit. MBh.

   respectful behaviour Lit. Car.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,