Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

च्यवन

च्यवन /cyavana/
1.
1) падающий
2) двигающийся
3) вращающийся
4) убивающий
5) уводящий, удаляющий от
2. n. движение
3. m. nom. pr. мудрец, сын Бхригу, автор некоторых гимнов «Ригведы»; см. भ्र्_गु , ऋग्वेद

Adj., m./n./f.

m.sg.du.pl.
Nom.cyavanaḥcyavanaucyavanāḥ
Gen.cyavanasyacyavanayoḥcyavanānām
Dat.cyavanāyacyavanābhyāmcyavanebhyaḥ
Instr.cyavanenacyavanābhyāmcyavanaiḥ
Acc.cyavanamcyavanaucyavanān
Abl.cyavanātcyavanābhyāmcyavanebhyaḥ
Loc.cyavanecyavanayoḥcyavaneṣu
Voc.cyavanacyavanaucyavanāḥ


f.sg.du.pl.
Nom.cyavanācyavanecyavanāḥ
Gen.cyavanāyāḥcyavanayoḥcyavanānām
Dat.cyavanāyaicyavanābhyāmcyavanābhyaḥ
Instr.cyavanayācyavanābhyāmcyavanābhiḥ
Acc.cyavanāmcyavanecyavanāḥ
Abl.cyavanāyāḥcyavanābhyāmcyavanābhyaḥ
Loc.cyavanāyāmcyavanayoḥcyavanāsu
Voc.cyavanecyavanecyavanāḥ


n.sg.du.pl.
Nom.cyavanamcyavanecyavanāni
Gen.cyavanasyacyavanayoḥcyavanānām
Dat.cyavanāyacyavanābhyāmcyavanebhyaḥ
Instr.cyavanenacyavanābhyāmcyavanaiḥ
Acc.cyavanamcyavanecyavanāni
Abl.cyavanātcyavanābhyāmcyavanebhyaḥ
Loc.cyavanecyavanayoḥcyavaneṣu
Voc.cyavanacyavanecyavanāni




существительное, м.р.

sg.du.pl.
Nom.cyavanaḥcyavanaucyavanāḥ
Gen.cyavanasyacyavanayoḥcyavanānām
Dat.cyavanāyacyavanābhyāmcyavanebhyaḥ
Instr.cyavanenacyavanābhyāmcyavanaiḥ
Acc.cyavanamcyavanaucyavanān
Abl.cyavanātcyavanābhyāmcyavanebhyaḥ
Loc.cyavanecyavanayoḥcyavaneṣu
Voc.cyavanacyavanaucyavanāḥ



Monier-Williams Sanskrit-English Dictionary
---

 च्यवन [ cyavana ] [ cyávana m. f. n. moving , moved , Lit. ii , 12 , 4

  causing to move , shaking Lit. , 21 , 3 ; vi , viii , x Lit. AV. vii , 116 , 1

  promoting delivery a [ mantra ] ) Lit. Suśr. iv , 15 , 2

  [ cyavana m. one who causes to move , shaker Lit. RV. viii , 96 , 4

  N. of a demon causing diseases Lit. PārGṛ. i , 16 , 23

  ( later form for [ cyávāna ] ) N. of a Ṛishi (son of Bhṛigu , author of Lit. RV. x , 19) Lit. AitBr. viii , 21 Lit. ŚBr. iv , 1 , 5 , 1 Lit. Nir. Lit. MBh. (father of Ṛicīka , xiii , 207)

  of an astronomer Lit. NārS. i , 3 Lit. Nirṇayas. i , 563

  of a physician Lit. BrahmaP. i , 16 , 17

  of the author of a law-book (see [ -smṛti ] ) Lit. PārGṛ. Sch. Introd.

  of a Saptarshi in the 2nd Manv-antara Lit. Hariv. (v.l. for [ niś-cy ] )

  of a son (of Su-hotra , 1803 Lit. BhP. ix , 22 , 5 ; of Mitrâyu , 1)

  n. motion Lit. Suśr. i , 15 , 1

  the being deprived of in comp.) Lit. BhP. viii , 20 , 5 falling from any divine existence for being re-born as a man Lit. Jain.

  dying Lit. Buddh.

  trickling , flowing Lit. W.

  cf. [ duś-cyavaná ] .

 
---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,