Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नानारस

नानारस /nānā-rasa/ bah. имеющий различные настроения (расы; см. नवरस )

Adj., m./n./f.

m.sg.du.pl.
Nom.nānārasaḥnānārasaunānārasāḥ
Gen.nānārasasyanānārasayoḥnānārasānām
Dat.nānārasāyanānārasābhyāmnānārasebhyaḥ
Instr.nānārasenanānārasābhyāmnānārasaiḥ
Acc.nānārasamnānārasaunānārasān
Abl.nānārasātnānārasābhyāmnānārasebhyaḥ
Loc.nānārasenānārasayoḥnānāraseṣu
Voc.nānārasanānārasaunānārasāḥ


f.sg.du.pl.
Nom.nānārasānānārasenānārasāḥ
Gen.nānārasāyāḥnānārasayoḥnānārasānām
Dat.nānārasāyainānārasābhyāmnānārasābhyaḥ
Instr.nānārasayānānārasābhyāmnānārasābhiḥ
Acc.nānārasāmnānārasenānārasāḥ
Abl.nānārasāyāḥnānārasābhyāmnānārasābhyaḥ
Loc.nānārasāyāmnānārasayoḥnānārasāsu
Voc.nānārasenānārasenānārasāḥ


n.sg.du.pl.
Nom.nānārasamnānārasenānārasāni
Gen.nānārasasyanānārasayoḥnānārasānām
Dat.nānārasāyanānārasābhyāmnānārasebhyaḥ
Instr.nānārasenanānārasābhyāmnānārasaiḥ
Acc.nānārasamnānārasenānārasāni
Abl.nānārasātnānārasābhyāmnānārasebhyaḥ
Loc.nānārasenānārasayoḥnānāraseṣu
Voc.nānārasanānārasenānārasāni





Monier-Williams Sanskrit-English Dictionary

---

  नानारस [ nānārasa ] [ nā́nā-rasa ] m. f. n. containing various passions or emotions (as a drama) Lit. Mālav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,