Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माध्यंदिन

माध्यंदिन /mādhyaṁ-dina/
1. полуденный
2. m. pl. назв. ведической школы

Adj., m./n./f.

m.sg.du.pl.
Nom.mādhyandinaḥmādhyandinaumādhyandināḥ
Gen.mādhyandinasyamādhyandinayoḥmādhyandinānām
Dat.mādhyandināyamādhyandinābhyāmmādhyandinebhyaḥ
Instr.mādhyandinenamādhyandinābhyāmmādhyandinaiḥ
Acc.mādhyandinammādhyandinaumādhyandinān
Abl.mādhyandinātmādhyandinābhyāmmādhyandinebhyaḥ
Loc.mādhyandinemādhyandinayoḥmādhyandineṣu
Voc.mādhyandinamādhyandinaumādhyandināḥ


f.sg.du.pl.
Nom.mādhyandinīmādhyandinyaumādhyandinyaḥ
Gen.mādhyandinyāḥmādhyandinyoḥmādhyandinīnām
Dat.mādhyandinyaimādhyandinībhyāmmādhyandinībhyaḥ
Instr.mādhyandinyāmādhyandinībhyāmmādhyandinībhiḥ
Acc.mādhyandinīmmādhyandinyaumādhyandinīḥ
Abl.mādhyandinyāḥmādhyandinībhyāmmādhyandinībhyaḥ
Loc.mādhyandinyāmmādhyandinyoḥmādhyandinīṣu
Voc.mādhyandinimādhyandinyaumādhyandinyaḥ


n.sg.du.pl.
Nom.mādhyandinammādhyandinemādhyandināni
Gen.mādhyandinasyamādhyandinayoḥmādhyandinānām
Dat.mādhyandināyamādhyandinābhyāmmādhyandinebhyaḥ
Instr.mādhyandinenamādhyandinābhyāmmādhyandinaiḥ
Acc.mādhyandinammādhyandinemādhyandināni
Abl.mādhyandinātmādhyandinābhyāmmādhyandinebhyaḥ
Loc.mādhyandinemādhyandinayoḥmādhyandineṣu
Voc.mādhyandinamādhyandinemādhyandināni




существительное, м.р.

sg.du.pl.
Nom.mādhyandinaḥmādhyandinaumādhyandināḥ
Gen.mādhyandinasyamādhyandinayoḥmādhyandinānām
Dat.mādhyandināyamādhyandinābhyāmmādhyandinebhyaḥ
Instr.mādhyandinenamādhyandinābhyāmmādhyandinaiḥ
Acc.mādhyandinammādhyandinaumādhyandinān
Abl.mādhyandinātmādhyandinābhyāmmādhyandinebhyaḥ
Loc.mādhyandinemādhyandinayoḥmādhyandineṣu
Voc.mādhyandinamādhyandinaumādhyandināḥ



Monier-Williams Sanskrit-English Dictionary
---

  माध्यंदिन [ mādhyaṃdina ] [ mādhyá-ṃ-dina ] m. f. n. ( [ mā́dh ] ) ( fr. [ madhyaṃ-dina ] ) belonging to midday , meridional Lit. RV.

   [ mādhyaṃdina ] m. = [ mādhyaṃdinaḥ pavanaḥ ] Lit. ŚāṅkhŚr.

   pl. N. of a branch of she Vājasaneyins Lit. Inscr. ( cf. Lit. IW. 150 ; 245 , 2)

   of an astron. school who fixed the starting-point of planetary movements at noon Lit. Col.

   of a family Lit. Pravar.

   [ mādhyaṃdinī ] f. ( with [ śikṣā ] ) , N. of wk.

   [ mādhyaṃdina ] n. = [ mādhyaṃdinaṃ savanam ] Lit. KātyŚr.

   N. of a Tīrtha Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,