Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कन्यादान

कन्यादान /kanyā-dāna/ n. выдавание дочери замуж

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kanyādānamkanyādānekanyādānāni
Gen.kanyādānasyakanyādānayoḥkanyādānānām
Dat.kanyādānāyakanyādānābhyāmkanyādānebhyaḥ
Instr.kanyādānenakanyādānābhyāmkanyādānaiḥ
Acc.kanyādānamkanyādānekanyādānāni
Abl.kanyādānātkanyādānābhyāmkanyādānebhyaḥ
Loc.kanyādānekanyādānayoḥkanyādāneṣu
Voc.kanyādānakanyādānekanyādānāni



Monier-Williams Sanskrit-English Dictionary

  कन्यादान [ kanyādāna ] [ kanyā́-dāna ] n. giving a girl in marriage Lit. Mn. iii , 35

   ( [ kanyādāna ] , receiving a girl in marriage Lit. W.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,