Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विषज

विषज /viṣa-ja/ ядовитый

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣajaḥviṣajauviṣajāḥ
Gen.viṣajasyaviṣajayoḥviṣajānām
Dat.viṣajāyaviṣajābhyāmviṣajebhyaḥ
Instr.viṣajenaviṣajābhyāmviṣajaiḥ
Acc.viṣajamviṣajauviṣajān
Abl.viṣajātviṣajābhyāmviṣajebhyaḥ
Loc.viṣajeviṣajayoḥviṣajeṣu
Voc.viṣajaviṣajauviṣajāḥ


f.sg.du.pl.
Nom.viṣajāviṣajeviṣajāḥ
Gen.viṣajāyāḥviṣajayoḥviṣajānām
Dat.viṣajāyaiviṣajābhyāmviṣajābhyaḥ
Instr.viṣajayāviṣajābhyāmviṣajābhiḥ
Acc.viṣajāmviṣajeviṣajāḥ
Abl.viṣajāyāḥviṣajābhyāmviṣajābhyaḥ
Loc.viṣajāyāmviṣajayoḥviṣajāsu
Voc.viṣajeviṣajeviṣajāḥ


n.sg.du.pl.
Nom.viṣajamviṣajeviṣajāni
Gen.viṣajasyaviṣajayoḥviṣajānām
Dat.viṣajāyaviṣajābhyāmviṣajebhyaḥ
Instr.viṣajenaviṣajābhyāmviṣajaiḥ
Acc.viṣajamviṣajeviṣajāni
Abl.viṣajātviṣajābhyāmviṣajebhyaḥ
Loc.viṣajeviṣajayoḥviṣajeṣu
Voc.viṣajaviṣajeviṣajāni





Monier-Williams Sanskrit-English Dictionary

---

  विषज [ viṣaja ] [ ví ṣa-ja ] m. f. n. produced by poison Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,