Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संशमन

संशमन /saṅśamana/
1. успокаивающий
2. n. успокоительное средство

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃśamanaḥsaṃśamanausaṃśamanāḥ
Gen.saṃśamanasyasaṃśamanayoḥsaṃśamanānām
Dat.saṃśamanāyasaṃśamanābhyāmsaṃśamanebhyaḥ
Instr.saṃśamanenasaṃśamanābhyāmsaṃśamanaiḥ
Acc.saṃśamanamsaṃśamanausaṃśamanān
Abl.saṃśamanātsaṃśamanābhyāmsaṃśamanebhyaḥ
Loc.saṃśamanesaṃśamanayoḥsaṃśamaneṣu
Voc.saṃśamanasaṃśamanausaṃśamanāḥ


f.sg.du.pl.
Nom.saṃśamanīsaṃśamanyausaṃśamanyaḥ
Gen.saṃśamanyāḥsaṃśamanyoḥsaṃśamanīnām
Dat.saṃśamanyaisaṃśamanībhyāmsaṃśamanībhyaḥ
Instr.saṃśamanyāsaṃśamanībhyāmsaṃśamanībhiḥ
Acc.saṃśamanīmsaṃśamanyausaṃśamanīḥ
Abl.saṃśamanyāḥsaṃśamanībhyāmsaṃśamanībhyaḥ
Loc.saṃśamanyāmsaṃśamanyoḥsaṃśamanīṣu
Voc.saṃśamanisaṃśamanyausaṃśamanyaḥ


n.sg.du.pl.
Nom.saṃśamanamsaṃśamanesaṃśamanāni
Gen.saṃśamanasyasaṃśamanayoḥsaṃśamanānām
Dat.saṃśamanāyasaṃśamanābhyāmsaṃśamanebhyaḥ
Instr.saṃśamanenasaṃśamanābhyāmsaṃśamanaiḥ
Acc.saṃśamanamsaṃśamanesaṃśamanāni
Abl.saṃśamanātsaṃśamanābhyāmsaṃśamanebhyaḥ
Loc.saṃśamanesaṃśamanayoḥsaṃśamaneṣu
Voc.saṃśamanasaṃśamanesaṃśamanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃśamanamsaṃśamanesaṃśamanāni
Gen.saṃśamanasyasaṃśamanayoḥsaṃśamanānām
Dat.saṃśamanāyasaṃśamanābhyāmsaṃśamanebhyaḥ
Instr.saṃśamanenasaṃśamanābhyāmsaṃśamanaiḥ
Acc.saṃśamanamsaṃśamanesaṃśamanāni
Abl.saṃśamanātsaṃśamanābhyāmsaṃśamanebhyaḥ
Loc.saṃśamanesaṃśamanayoḥsaṃśamaneṣu
Voc.saṃśamanasaṃśamanesaṃśamanāni



Monier-Williams Sanskrit-English Dictionary

  संशमन [ saṃśamana ] [ saṃ-śamana ] m. f. n. allaying , tranquillizing Lit. Suśr.

   removing , destroying (see [ pāpa-s ] )

   [ saṃśamana n. pacification Lit. Kām.

   a sedative Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,