Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रत्नसू

रत्नसू /ratna-sū/ f. земля (букв. дающая драгоценные камни)

sg.du.pl.
Nom.ratnasūḥratnasuvauratnasuvaḥ
Gen.ratnasuvāḥ, ratnasuvaḥratnasuvoḥratnasūnām, ratnasuvām
Dat.ratnasuvai, ratnasuveratnasūbhyāmratnasūbhyaḥ
Instr.ratnasuvāratnasūbhyāmratnasūbhiḥ
Acc.ratnasuvamratnasuvauratnasuvaḥ
Abl.ratnasuvāḥ, ratnasuvaḥratnasūbhyāmratnasūbhyaḥ
Loc.ratnasuvi, ratnasuvāmratnasuvoḥratnasūṣu
Voc.ratnasūḥ, ratnasuratnasuvauratnasuvaḥ



Monier-Williams Sanskrit-English Dictionary
 

   [ ratnasū ] f. the earth Lit. L.

 








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,