Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पक्षवन्त्

पक्षवन्त् /pakṣavant/
1) с крыльями, крылатый
2) приверженный к чему-л. (—о )

Adj., m./n./f.

m.sg.du.pl.
Nom.pakṣavānpakṣavantaupakṣavantaḥ
Gen.pakṣavataḥpakṣavatoḥpakṣavatām
Dat.pakṣavatepakṣavadbhyāmpakṣavadbhyaḥ
Instr.pakṣavatāpakṣavadbhyāmpakṣavadbhiḥ
Acc.pakṣavantampakṣavantaupakṣavataḥ
Abl.pakṣavataḥpakṣavadbhyāmpakṣavadbhyaḥ
Loc.pakṣavatipakṣavatoḥpakṣavatsu
Voc.pakṣavanpakṣavantaupakṣavantaḥ


f.sg.du.pl.
Nom.pakṣavatāpakṣavatepakṣavatāḥ
Gen.pakṣavatāyāḥpakṣavatayoḥpakṣavatānām
Dat.pakṣavatāyaipakṣavatābhyāmpakṣavatābhyaḥ
Instr.pakṣavatayāpakṣavatābhyāmpakṣavatābhiḥ
Acc.pakṣavatāmpakṣavatepakṣavatāḥ
Abl.pakṣavatāyāḥpakṣavatābhyāmpakṣavatābhyaḥ
Loc.pakṣavatāyāmpakṣavatayoḥpakṣavatāsu
Voc.pakṣavatepakṣavatepakṣavatāḥ


n.sg.du.pl.
Nom.pakṣavatpakṣavantī, pakṣavatīpakṣavanti
Gen.pakṣavataḥpakṣavatoḥpakṣavatām
Dat.pakṣavatepakṣavadbhyāmpakṣavadbhyaḥ
Instr.pakṣavatāpakṣavadbhyāmpakṣavadbhiḥ
Acc.pakṣavatpakṣavantī, pakṣavatīpakṣavanti
Abl.pakṣavataḥpakṣavadbhyāmpakṣavadbhyaḥ
Loc.pakṣavatipakṣavatoḥpakṣavatsu
Voc.pakṣavatpakṣavantī, pakṣavatīpakṣavanti





Monier-Williams Sanskrit-English Dictionary

  पक्षवत् [ pakṣavat ] [ pakṣá-vat ] m. f. n. ( [ °kṣá- ] ) winged , having wings or flanks Lit. ŚBr. Lit. MBh.

   belonging to a party , having adherents or followers Lit. MBh. ( Lit. Nīlak. " belonging to a good family , wellborn " ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,