Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दोषग्राहिन्

दोषग्राहिन् /doṣa-grāhin/ воспринимающий плохое

Adj., m./n./f.

m.sg.du.pl.
Nom.doṣagrāhīdoṣagrāhiṇaudoṣagrāhiṇaḥ
Gen.doṣagrāhiṇaḥdoṣagrāhiṇoḥdoṣagrāhiṇām
Dat.doṣagrāhiṇedoṣagrāhibhyāmdoṣagrāhibhyaḥ
Instr.doṣagrāhiṇādoṣagrāhibhyāmdoṣagrāhibhiḥ
Acc.doṣagrāhiṇamdoṣagrāhiṇaudoṣagrāhiṇaḥ
Abl.doṣagrāhiṇaḥdoṣagrāhibhyāmdoṣagrāhibhyaḥ
Loc.doṣagrāhiṇidoṣagrāhiṇoḥdoṣagrāhiṣu
Voc.doṣagrāhindoṣagrāhiṇaudoṣagrāhiṇaḥ


f.sg.du.pl.
Nom.doṣagrāhinīdoṣagrāhinyaudoṣagrāhinyaḥ
Gen.doṣagrāhinyāḥdoṣagrāhinyoḥdoṣagrāhinīnām
Dat.doṣagrāhinyaidoṣagrāhinībhyāmdoṣagrāhinībhyaḥ
Instr.doṣagrāhinyādoṣagrāhinībhyāmdoṣagrāhinībhiḥ
Acc.doṣagrāhinīmdoṣagrāhinyaudoṣagrāhinīḥ
Abl.doṣagrāhinyāḥdoṣagrāhinībhyāmdoṣagrāhinībhyaḥ
Loc.doṣagrāhinyāmdoṣagrāhinyoḥdoṣagrāhinīṣu
Voc.doṣagrāhinidoṣagrāhinyaudoṣagrāhinyaḥ


n.sg.du.pl.
Nom.doṣagrāhidoṣagrāhiṇīdoṣagrāhīṇi
Gen.doṣagrāhiṇaḥdoṣagrāhiṇoḥdoṣagrāhiṇām
Dat.doṣagrāhiṇedoṣagrāhibhyāmdoṣagrāhibhyaḥ
Instr.doṣagrāhiṇādoṣagrāhibhyāmdoṣagrāhibhiḥ
Acc.doṣagrāhidoṣagrāhiṇīdoṣagrāhīṇi
Abl.doṣagrāhiṇaḥdoṣagrāhibhyāmdoṣagrāhibhyaḥ
Loc.doṣagrāhiṇidoṣagrāhiṇoḥdoṣagrāhiṣu
Voc.doṣagrāhin, doṣagrāhidoṣagrāhiṇīdoṣagrāhīṇi





Monier-Williams Sanskrit-English Dictionary

---

  दोषग्राहिन् [ doṣagrāhin ] [ doṣa-grāhin ] m. f. n. fault-finding , censorious , susceptible of evil Lit. L. ( cf. [ guṇa- ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,