Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आप्य

आप्य I /āpya/
1) водянистый
2) водный

Adj., m./n./f.

m.sg.du.pl.
Nom.āpyaḥāpyauāpyāḥ
Gen.āpyasyaāpyayoḥāpyānām
Dat.āpyāyaāpyābhyāmāpyebhyaḥ
Instr.āpyenaāpyābhyāmāpyaiḥ
Acc.āpyamāpyauāpyān
Abl.āpyātāpyābhyāmāpyebhyaḥ
Loc.āpyeāpyayoḥāpyeṣu
Voc.āpyaāpyauāpyāḥ


f.sg.du.pl.
Nom.āpyāāpyeāpyāḥ
Gen.āpyāyāḥāpyayoḥāpyānām
Dat.āpyāyaiāpyābhyāmāpyābhyaḥ
Instr.āpyayāāpyābhyāmāpyābhiḥ
Acc.āpyāmāpyeāpyāḥ
Abl.āpyāyāḥāpyābhyāmāpyābhyaḥ
Loc.āpyāyāmāpyayoḥāpyāsu
Voc.āpyeāpyeāpyāḥ


n.sg.du.pl.
Nom.āpyamāpyeāpyāni
Gen.āpyasyaāpyayoḥāpyānām
Dat.āpyāyaāpyābhyāmāpyebhyaḥ
Instr.āpyenaāpyābhyāmāpyaiḥ
Acc.āpyamāpyeāpyāni
Abl.āpyātāpyābhyāmāpyebhyaḥ
Loc.āpyeāpyayoḥāpyeṣu
Voc.āpyaāpyeāpyāni





Monier-Williams Sanskrit-English Dictionary

आप्य [ āpya ] [ āpya ]2 m. f. n. ( fr. 2. [ ap ] ) , belonging or relating to water , watery , liquid Lit. Suśr.

consisting of water

living in water







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,