Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुव्रीहि

बहुव्रीहि /bahu-vrīhi/ m. bah.
1) имеющий много риса
2) назв. типа сложных слов со значением принадлежности, обладания каким-л. качеством, свойством или предметом

Adj., m./n./f.

m.sg.du.pl.
Nom.bahuvrīhiḥbahuvrīhībahuvrīhayaḥ
Gen.bahuvrīheḥbahuvrīhyoḥbahuvrīhīṇām
Dat.bahuvrīhayebahuvrīhibhyāmbahuvrīhibhyaḥ
Instr.bahuvrīhiṇābahuvrīhibhyāmbahuvrīhibhiḥ
Acc.bahuvrīhimbahuvrīhībahuvrīhīn
Abl.bahuvrīheḥbahuvrīhibhyāmbahuvrīhibhyaḥ
Loc.bahuvrīhaubahuvrīhyoḥbahuvrīhiṣu
Voc.bahuvrīhebahuvrīhībahuvrīhayaḥ


f.sg.du.pl.
Nom.bahuvrīhi_ābahuvrīhi_ebahuvrīhi_āḥ
Gen.bahuvrīhi_āyāḥbahuvrīhi_ayoḥbahuvrīhi_ānām
Dat.bahuvrīhi_āyaibahuvrīhi_ābhyāmbahuvrīhi_ābhyaḥ
Instr.bahuvrīhi_ayābahuvrīhi_ābhyāmbahuvrīhi_ābhiḥ
Acc.bahuvrīhi_āmbahuvrīhi_ebahuvrīhi_āḥ
Abl.bahuvrīhi_āyāḥbahuvrīhi_ābhyāmbahuvrīhi_ābhyaḥ
Loc.bahuvrīhi_āyāmbahuvrīhi_ayoḥbahuvrīhi_āsu
Voc.bahuvrīhi_ebahuvrīhi_ebahuvrīhi_āḥ


n.sg.du.pl.
Nom.bahuvrīhibahuvrīhiṇībahuvrīhīṇi
Gen.bahuvrīhiṇaḥbahuvrīhiṇoḥbahuvrīhīṇām
Dat.bahuvrīhiṇebahuvrīhibhyāmbahuvrīhibhyaḥ
Instr.bahuvrīhiṇābahuvrīhibhyāmbahuvrīhibhiḥ
Acc.bahuvrīhibahuvrīhiṇībahuvrīhīṇi
Abl.bahuvrīhiṇaḥbahuvrīhibhyāmbahuvrīhibhyaḥ
Loc.bahuvrīhiṇibahuvrīhiṇoḥbahuvrīhiṣu
Voc.bahuvrīhibahuvrīhiṇībahuvrīhīṇi







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,